Book Title: Malaysundari Charitram Author(s): Jaytilaksuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ लक्षणं तस्य वेत्ति कः ? । सप्तवर्षोऽपि षड्वर्षधरो यः कथितो बुधैः ॥ २१॥ तस्यान्तर्भरतक्षेत्रं, ख्यातमक्षणिसम्पदा।। षट्खण्डमप्यखण्डं यत्साध्यते चक्रवर्तिना ॥ २२ ॥ अस्तीह भरतक्षेत्रे, नाम्ना चन्द्रावती पुरी । अन्यायो हन्यते यस्यां, न्याय एव विजृम्भते ॥ २३ ॥ भूरीश्वरगृहा भाति, प्रभूतधनदाश्रिता । याष्टापदाङ्करत्नौका, अपूर्वेवालकापुरी ॥ २४ ॥ भद्रशालावृता भास्वत्सौमनस्याढ्यनन्दना । मेरुवद्या सुवर्णश्रीः, शोभतेऽपण्डका परम् ॥ २५॥ यस्यां स्फाटिकहाणि, भित्तेः स्वच्छतयाऽभितः । गुप्तभावान् विवृण्वन्ति, मित्राणीव परस्परम् ॥ २६ ॥ नक्षत्रदर्शनाद्रात्रिर्यस्यां पुर्यनुमीयते । ध्वान्ते मणिगृहैर्ध्वस्ते, दिनं चार्कविलोकनात् ॥ २७ ॥ श्रीवीरधवलस्तत्र, मित्रतुल्योऽभवन्नृपः । सच्चक्राह्लादको नित्यं, न कठोरकरः पुनः ॥ २८ ॥ यस्य चापे नमत्कोटौ, प्रणेमू रिपुमौलयः । त्यक्तजीवे पुनर्बाणे, निर्जीवा द्वेषिणोऽभवन् ॥ २९॥ कोकिलेव प्रियालापाऽऽनन्ददेन्दुकलेव या । गङ्गेव स्वच्छहृदया, कमलेव जनप्रिया ॥ ३० ॥ रतिरूपाधिकरूपा, शीलालङ्कारधारिणी । प्रिया चम्पकमालाऽस्य, सा सर्वान्तःपुरीवरा ॥ ३१ ॥ द्वितीयाऽपि प्रिया । तस्य, नाम्ना कनकवत्यभूत् । सौभाग्यभारादिवेषन्नताङ्गी कुचभारतः ॥ ३२ ॥ ताभ्यामिव रतिप्रीतिभ्यामभ्यासमुपेयुषः । कामस्येव ययौ कालो, भूपालस्य सुखैः कियान् ॥ ३३ ॥ अथान्यदा नृपं दृष्ट्वा, विच्छायं चिन्तया मुखे ।। Jan Education For Private Personal Use Only X w.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 200