Book Title: Mahabharat Samhita Part 04
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 13
________________ अनुशासनपर्व अथ तं सायुपाशेन बद्धा सर्पममर्षितः / युधिष्ठिर उवाच / लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् // 11 शमो बहुविधाकारः सूक्ष्म उक्तः पितामह / / तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः / न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् // 1 . | ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना // 12 अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ / अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा। वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि // 2 / न ह्ययं बालहा पापश्चिरं जीवितुमर्हति // 13 शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च / गौतम्युवाच। शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् // 3 विस्जैनमबुद्धिस्त्वं न वथ्योऽर्जुनक त्वया / रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् / को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् // त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षा स्विवाम्बुजम् // 4 प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः / अतः कष्टतरं किं नु मत्कृते यत्पितामहः / मजन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके // 15 इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे / न चामृत्युभविता वै हतेऽस्मितथैवान्ये नृपतयः सहपुत्राः सबान्धवाः // 5 को वात्ययः स्यादहतेऽस्मिञ्जनस्य / वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः / अस्योत्सर्गे प्राणयुक्तस्य जन्तोकृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप // 6 मृत्योर्लोकं को नु गच्छेदनन्तम् // 16 अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा / लुब्धक उवाच / न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ // जानाम्येवं नेह गुणागुणज्ञाः भीष्म उवाच / सर्वे नियुक्ता गुरवो वै भवन्ति / परतत्रं कथं हेतुमात्मानमनुमश्यसि / स्वस्थस्यैते तूपदेशा भवन्ति कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् // 8 तस्मात्क्षुद्रं सर्पमेनं हनिष्ये // 17 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / समीप्सन्तः कालयोगं त्यजन्ति संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः // 9 ___ सद्यः शुचं त्वर्थविदस्त्यजन्ति / गौतमी नाम कौन्तेय स्थविरा शमसंयुता / श्रेयः क्षयः शोचतां नित्यशो हि सर्पण दृष्टं स्खं पुत्रमपश्यद्गतचेतनम् // 10 तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् // 18 - 2493 -

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 846