Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठम् पङ्क्तिः विषयः २५- ५ ब्रह्मणो जगनिमित्तत्वे श्रुतिवाक्यानां हेतुत्वेन स्फुटपरामर्शः । २६- ९ तः । .. ३४-१५ पर्यन्तम सृष्टिवादे भिन्न भिन्नमतनिरूपणम् । २६- ९ श्रुत्यभिमतं साङ्ख्यानुगुणं च यथारुचि जगदुत्पत्ति प्रतिपादयतां ' केचित्तू 'नां मतम् । २९-२० सृष्टिवादे पौराणिकानां मतम् । ३०-१० महाभारतानुसारेण जगदुत्पत्तिनिर्वचनम् । ३१-१५ जगदुत्पत्तिविषये क्रिश्चीयनापराऽऽख्ययवनानां मतम् । ३४-८ मुसल्लमीनाऽऽख्ययवनानां जगत्कर्तृत्ववादः । गाथागत ‘ण परमपुरिसाइकओ' पदस्थादिपदस्य साफल्यनिर्देशः । ३४-२२ जगतः साङ्ख्याभिमतस्य प्रकृतिजातत्वस्य निर्देश विवेचने । ३६-१३ निरीश्वरवादि-साङ्ख्यमते सर्वज्ञादिपदानामनुपप त्तिमुद्भाव्य तदीयमतानुसारेणैव सङ्गतिनिरूपणम् । प्रसङ्गतोऽनीश्वरवादिनां काल-स्वभाव-नियतिपूर्वकृतवादिनामुपन्यासस्तदभिमतोपन्यासपूर्वकं विधाय तेषामपि गाथागत ‘ण परमपुरिसाइकओ' पदगतादिपदकुक्षिनिविष्टत्वं निर्दिश्य निषेध्यकोटौ व्यवस्थापनम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 256