Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पृष्ठम् पङ्क्तिः
६-११
६-१९
७- ११
७-१८
.८-१०
८-१३
११- १
१६- १
१७- ४
१९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९ )
विषयः
'इ' इति गाथापदेन ब्रह्मादित्रिपुटीविधीयमानजगत्सर्ग - पालन-संहतितवासारतानिर्वचनम् |
११-१६ तः ४० - ६ पर्यन्तम्
११-१६
' लोक 'पदस्य भूभूधरादिवाच्यत्वपक्षे हेत्वसिद्धिदोषोपपत्तिनिरासनिरूपणम् ।
eat व्यर्थविशेषणत्वाऽशङ्का तन्निरासश्च ।
गाथायाः पक्षान्तरेण व्याख्यां कृत्वा साध्य - हेतुगतदोषनिरासः ।
'ण परमपुरिसाइकओ' इति गाथाखण्डव्याख्यो
पक्रमः ।
परमपुरुषस्य परमैश्वर्यनिर्वचने सिद्ध
'अप्रतिघ पुरुष ' आदिपदानां तात्पर्यम् |
} जगत्कर्त्तृत्ववादस्याऽऽगमवादेनोपपत्तिपूर्वपक्ष: ।
जगत उपादानरूपेण निमित्तरूपेण वा ईश्वरं प्रकृतिं च मन्तॄणां निरूपणम् ।
स्वरूपम् |
सृटेर्विनाशस्य उत्पत्तेश्च निरूपणम् ।
सृष्टिवादसमर्थक भिन्नभिन्नश्रुती उपन्यस्य ब्रह्मण जगदुपादानत्वसिद्धिः ।
ब्रह्मणो जगन्निमित्तत्वमभिमन्यमानवादिभिः भिन्नमित्रश्रुतीनां प्रमाणत्वेनोपन्यासः ।
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 256