Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra पृष्ठम् पङ्क्तिः ६-११ ६-१९ ७- ११ ७-१८ .८-१० ८-१३ ११- १ १६- १ १७- ४ १९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९ ) विषयः 'इ' इति गाथापदेन ब्रह्मादित्रिपुटीविधीयमानजगत्सर्ग - पालन-संहतितवासारतानिर्वचनम् | ११-१६ तः ४० - ६ पर्यन्तम् ११-१६ ' लोक 'पदस्य भूभूधरादिवाच्यत्वपक्षे हेत्वसिद्धिदोषोपपत्तिनिरासनिरूपणम् । eat व्यर्थविशेषणत्वाऽशङ्का तन्निरासश्च । गाथायाः पक्षान्तरेण व्याख्यां कृत्वा साध्य - हेतुगतदोषनिरासः । 'ण परमपुरिसाइकओ' इति गाथाखण्डव्याख्यो पक्रमः । परमपुरुषस्य परमैश्वर्यनिर्वचने सिद्ध 'अप्रतिघ पुरुष ' आदिपदानां तात्पर्यम् | } जगत्कर्त्तृत्ववादस्याऽऽगमवादेनोपपत्तिपूर्वपक्ष: । जगत उपादानरूपेण निमित्तरूपेण वा ईश्वरं प्रकृतिं च मन्तॄणां निरूपणम् । स्वरूपम् | सृटेर्विनाशस्य उत्पत्तेश्च निरूपणम् । सृष्टिवादसमर्थक भिन्नभिन्नश्रुती उपन्यस्य ब्रह्मण जगदुपादानत्वसिद्धिः । ब्रह्मणो जगन्निमित्तत्वमभिमन्यमानवादिभिः भिन्नमित्रश्रुतीनां प्रमाणत्वेनोपन्यासः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 256