Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३) पृष्ठम् पङ्क्तिः
विषयः ९३-१८ जीवानामुपयोगवत्त्वसिद्धौ श्लोकैकोनचत्वारिंशती
समुल्लेखः ।
जीवानां ज्ञानतारतम्यत्वसङ्गतिः। ९७-१४ उपयोगस्वरूपम् । तस्यागमिकसिद्धिः । ९९-१२ जीवानां द्वैविध्यम् । ९९-२२ प्रसङ्गतः सर्वदर्शनसमहकार-शारीरिकभाष्यवृ.
त्तिकारादिभिः जैनमतस्य विहिताक्षेपपूर्णखण्डन
स्यासारत्वप्रतिपादनम् । १०१-१० पञ्चमद्रव्यस्य पुद्गलास्तिकायस्य निरूपणम् । १०१-२३ पुद्गलानां वर्णादिचतु यत्यं जलादिष्वपि वर्णादि
मत्त्वं प्रतिपाद्य प्रतिपक्षन्यायेन आत्मस्वरूपज्ञापकश्रुतीनामुपन्यासेन पारिशेष्यतः पुद्गलेषु वर्णादि
मत्त्वनियमप्रतिपादनम् । १०३- ७ पुद्गलशब्दनिरुक्ति आगमिकव्युत्पत्तिं च प्रकारा
न्तरितां प्रदर्य वर्णादिचतुष्करूपमूर्तिमत्त्वलक्षण
प्रतिपादनम् । १०४-१६ गाथागत ' ज्ञेया' इति पदरहस्योद्घट्टनप्रसङ्गे
पुद्गलानां हेयतया ज्ञानस्य धर्मादीनां ज्ञेयतया ज्ञानस्याऽऽवश्यकतां प्रदर्य प्रसङ्गेन छान्दोग्योपनिपदो सप्तमाष्टमनवमदशमैकादशमद्वादशमखण्डीयपाठः आत्मनः सुदृढविज्ञानायान्यथान्ययोपदेशप्रदर्शनस्यासारत्वप्रतिपादनम् ।
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 256