________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम् पङ्क्तिः
विषयः २५- ५ ब्रह्मणो जगनिमित्तत्वे श्रुतिवाक्यानां हेतुत्वेन
स्फुटपरामर्शः । २६- ९ तः । .. ३४-१५ पर्यन्तम सृष्टिवादे भिन्न भिन्नमतनिरूपणम् । २६- ९ श्रुत्यभिमतं साङ्ख्यानुगुणं च यथारुचि जगदुत्पत्ति
प्रतिपादयतां ' केचित्तू 'नां मतम् । २९-२०
सृष्टिवादे पौराणिकानां मतम् । ३०-१० महाभारतानुसारेण जगदुत्पत्तिनिर्वचनम् । ३१-१५ जगदुत्पत्तिविषये क्रिश्चीयनापराऽऽख्ययवनानां
मतम् । ३४-८ मुसल्लमीनाऽऽख्ययवनानां जगत्कर्तृत्ववादः ।
गाथागत ‘ण परमपुरिसाइकओ' पदस्थादिपदस्य
साफल्यनिर्देशः । ३४-२२ जगतः साङ्ख्याभिमतस्य प्रकृतिजातत्वस्य निर्देश
विवेचने । ३६-१३ निरीश्वरवादि-साङ्ख्यमते सर्वज्ञादिपदानामनुपप
त्तिमुद्भाव्य तदीयमतानुसारेणैव सङ्गतिनिरूपणम् । प्रसङ्गतोऽनीश्वरवादिनां काल-स्वभाव-नियतिपूर्वकृतवादिनामुपन्यासस्तदभिमतोपन्यासपूर्वकं विधाय तेषामपि गाथागत ‘ण परमपुरिसाइकओ' पदगतादिपदकुक्षिनिविष्टत्वं निर्दिश्य निषेध्यकोटौ व्यवस्थापनम् ।
For Private And Personal Use Only