Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 7
________________ श्री लोकप्रकाशमहाग्रन्थस्य विषयदर्शन। AA DDOOOD ॐ द्रव्यलोकः विषयः पृष्ठः विषयः प्रथमः सर्गः 0 योनिकुलस्वरुपं 0 भवस्थिति: - साभिधेयं मङ्गलं कायस्थितिस्वरुपं - परमाण्वादारभ्य यवमध्यपर्यन्तं मानं - औदारिकादिदेहपञ्चकस्वरुपं 0 उत्से-प्रमाणा-त्माङ्गलमानं मेयञ्च 0 उत्सेधाङ्गलादित्रयाणां सूचि-प्रतर-धनभेदाः तत्र कारणकृत-प्रदेशसंख्याकृतविशेषौ 0 अङ्कस्थानानि, भागहारविधिः 0 स्वामिकृत - विषय - प्रयोजनकृतविशेष: 0 प्रमाणावगाहकृत: विशेष: 0 अङ्गलादारभ्य रज्जुपर्यन्तं मानं सभेदं पल्योपम-सागरोपमस्वरुपं 0 स्थित्यल्पबहुत्वान्तरकृतविशेष: 0 संस्थानस्वरुपं सङ्ख्यातासङ्ख्यातानन्तमानं सविस्तरं अनवस्थित-शलाका-प्रतिशलाका 0 अङ्गमानं, समुद्घाता: गत्यागतिस्वरुपं महाशलाकास्वरुपं अत्र कार्मग्रन्थिकमतं 0 अन्तराप्त्येकसमयसिद्धिस्वरुपं, लेश्यास्थिति: 9 लेश्यास्वरुपं द्वितीयः सर्गः आहारदिकप्रसंगात् किञ्चिदाहारस्वरुप ॥ संहनानि । पञ्चास्तिकायादि षड्द्रव्याणि, तत्स्वरुपञ्च 0 अलोकाकाशानन्ततायां दृष्टान्तः 9 भेद-प्रभेदसहिताः कषायाः 0 संज्ञाः 0 जीवास्तिकायवर्णनं द्रव्यभावेन्द्रियाणि 0 सिद्धस्वरुपं सिद्धिगमनवर्णनञ्च - संजितादिवर्णनं एकसमयसिद्धादिवर्णनं वेदत्रयस्वरुपं 0 सिद्धानामवगाहना । सम्यग्दर्शनप्राप्तिवर्णनं, मतांतरच - सिद्धिगमनयोग्यत्वमल्पबहुत्वञ्च ० सप्रभेदं सम्यक्त्वं 0 शिवसुखवर्णने म्लेच्छदृष्टान्त: ० पञ्चधा मिथ्यात्वं तृतीयः सर्गः - मतिज्ञानस्वरुपं सप्रभेदं • विस्तृतं श्रुतज्ञानवर्णनं 0 सप्तत्रिंशत्बारैः संसारिजीवानां स्वरुप पर्याप्तिस्वरुप 0 अवधिज्ञानवर्णनं मन:पर्यवज्ञानं 0 योनिसङ्ख्यास्वरुपं योनिस्वरुपञ्च D केवलज्ञानं, मतिज्ञानविषयः

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 738