________________
श्री लोकप्रकाशमहाग्रन्थस्य विषयदर्शन।
AA
DDOOOD
ॐ
द्रव्यलोकः विषयः
पृष्ठः विषयः प्रथमः सर्गः
0 योनिकुलस्वरुपं
0 भवस्थिति: - साभिधेयं मङ्गलं
कायस्थितिस्वरुपं - परमाण्वादारभ्य यवमध्यपर्यन्तं मानं
- औदारिकादिदेहपञ्चकस्वरुपं 0 उत्से-प्रमाणा-त्माङ्गलमानं मेयञ्च 0 उत्सेधाङ्गलादित्रयाणां सूचि-प्रतर-धनभेदाः
तत्र कारणकृत-प्रदेशसंख्याकृतविशेषौ 0 अङ्कस्थानानि, भागहारविधिः
0 स्वामिकृत - विषय - प्रयोजनकृतविशेष:
0 प्रमाणावगाहकृत: विशेष: 0 अङ्गलादारभ्य रज्जुपर्यन्तं मानं सभेदं पल्योपम-सागरोपमस्वरुपं
0 स्थित्यल्पबहुत्वान्तरकृतविशेष:
0 संस्थानस्वरुपं सङ्ख्यातासङ्ख्यातानन्तमानं सविस्तरं अनवस्थित-शलाका-प्रतिशलाका
0 अङ्गमानं, समुद्घाता:
गत्यागतिस्वरुपं महाशलाकास्वरुपं अत्र कार्मग्रन्थिकमतं
0 अन्तराप्त्येकसमयसिद्धिस्वरुपं, लेश्यास्थिति:
9 लेश्यास्वरुपं द्वितीयः सर्गः
आहारदिकप्रसंगात् किञ्चिदाहारस्वरुप
॥ संहनानि । पञ्चास्तिकायादि षड्द्रव्याणि, तत्स्वरुपञ्च 0 अलोकाकाशानन्ततायां दृष्टान्तः
9 भेद-प्रभेदसहिताः कषायाः
0 संज्ञाः 0 जीवास्तिकायवर्णनं
द्रव्यभावेन्द्रियाणि 0 सिद्धस्वरुपं सिद्धिगमनवर्णनञ्च
- संजितादिवर्णनं एकसमयसिद्धादिवर्णनं
वेदत्रयस्वरुपं 0 सिद्धानामवगाहना
। सम्यग्दर्शनप्राप्तिवर्णनं, मतांतरच - सिद्धिगमनयोग्यत्वमल्पबहुत्वञ्च
० सप्रभेदं सम्यक्त्वं 0 शिवसुखवर्णने म्लेच्छदृष्टान्त:
० पञ्चधा मिथ्यात्वं तृतीयः सर्गः
- मतिज्ञानस्वरुपं सप्रभेदं
• विस्तृतं श्रुतज्ञानवर्णनं 0 सप्तत्रिंशत्बारैः संसारिजीवानां स्वरुप पर्याप्तिस्वरुप
0 अवधिज्ञानवर्णनं
मन:पर्यवज्ञानं 0 योनिसङ्ख्यास्वरुपं योनिस्वरुपञ्च
D केवलज्ञानं, मतिज्ञानविषयः