Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
3
यच्चतुःशतदीर्घायाः, सार्द्धद्व्यङ्गुलविस्तृतेः । स्यादेकाङ्गुलविस्तारा, सहस्राङ्गुलदीर्घता ॥ ३६ ॥ दृष्टांतश्चात्र
चतुरङ्गुलदीर्घायाः, सार्द्धद्व्यङ्गुलविस्तृतेः । पट्या यथाङ्गुलव्यासश्चीरो दैर्घ्य दशाङ्गुलः ॥ ३७ ॥ वस्तुतः पुनरौत्सेधात्सार्द्धद्धिगुणविस्तृतम् । चतुःशतगुणं दैर्घ्य, प्रमाणाङ्गुलमास्थितम् ॥ ३८ ॥ एतच्च भरतादीनामात्माङ्गुलतया मतम् । अन्यकाले त्वनियतमानमात्माङ्गुलं भवेत् ॥ ३९॥ यस्मिन्काले पुमांसो ये, स्वकीयाङ्गुलमानतः । अष्टोत्तरशतोत्तुङ्गा, आत्माङ्गुलं तदङ्गुलम् ॥ ४० ॥ एतत्प्रमाणतो न्यूनाधिकानां तु यदङ्गुलम् । तत्स्यादात्माङ्गुलाभासं, न पुनः पारमार्थिकम् ॥ ४१ ॥ यदाहुः प्रवचनसारोद्धारे- [ श्लोक १३९४, १३९५] “जे जंमि जुगे पुरिसा, अट्ठसयंगुलसमुच्छिआ हुंति । तेसिं जं निअमंगुल - मायंगुलमित्थ तं होइ ॥ १ ॥ जे पुण एअपमाणा, ऊणा अहिगा य तेसिमेअं तु । आयंगुलं न भण्णइ, किंतु तदाभासमेवत्ति” ॥ २ ॥ प्रज्ञापनावृत्तौ तु - “ जेणं जया मणूसा, तेसिं जं होई माणरुवं तु । तं भणिअमिहाऽऽयंगुल - मणिअयमाणं पुण इमं ॥ तु” ॥ १ ॥ इत्येवंरुपमात्माङ्गुलं । परमाणू रहरेणू तसरेणू जं अग्गयं च वालस्स । लिक्खा जूया य जवो, अट्ठगुण - विवड्डिया कमसो ॥ २ ॥ इत्यादिरुपमुच्छ्रयाङ्गुलं । उस्सेहंगुलमेगं, हवइ पमाणंगुलंसहस्सगुणं । तं चैव दुगुणियं खलु, वीरस्साऽऽयंगुलं भणियं ॥ ३ ॥ इत्येवंरूपं प्रमाणाङ्गुलमित्युक्तमिति जं० प्र०
उत्सेधाङ्गुलमानेन, ज्ञेयं सर्वाङ्गिनां वपुः । प्रमाणाङ्गुलमानेन, नगपृथ्व्यादिशाश्वतम् ॥ ४२ ॥ तत्रापि —
तस्याङ्गुलस्य दैर्घ्येण, मीयते वसुधादिकम् । इत्याहुः केचिदन्ये च तत्क्षेत्रगणितेन वै ॥ ४३ ॥ तद्विष्कम्भेण केऽप्यन्ते, पक्षेष्वेतेषु च त्रिषु । ईष्टे प्रामाणिकं पक्षं निश्चेतुं जगदीश्वरः ॥ ४४ ॥
अत्र प्रथमपक्षे एकस्मिन् योजने उत्सेधाङ्गुलनिष्पन्नानि चत्वारि योजनशतानि भवन्ति, द्वितीयपक्षे सहस्रं तृतीये दशक्रोशा भवन्ति परं श्री अनुयोगद्वारचूर्णी तृतीय एव पक्ष आदृतो दृश्यते, तथा च तद् ग्रन्थः- “जे य पमाणंगुलाओ पुढवाइप्पमाणा आणिज्जंति ते अ पमाणंगुलविक्खंभेणं आणेयव्वा ण पुण सूइअंगुलेणं” ति ॥ श्री मुनिचन्द्रसूरिकृताङ्गुलसप्ततिकायामप्युक्तं “एयं च खित्तगुणिएण, केइ एयस्स जं पुण मिणंति । अन्ने उ सूइअंगुल -
माणेण न सुत्तभणियं तं " ॥ १ ॥ अत्र चर्चादिविस्तरः अङ्गुलसप्ततिकातोऽवसेयः ।” वापीकूपतडागादि, पुरदुर्गगृहादिकम् । वस्त्रपात्रविभूषादि, शय्याशस्त्रादि कृत्रिमम् ॥ ४५ ॥ इन्द्रियाणां च विषया:, सर्वं मेयमिदं किल । आत्माङ्गुलैर्यथामानमुचितैः स्वस्ववारके ॥ ४६ ॥ आत्मोत्सेधप्रमाणाख्यं, त्रैधमप्यङ्गुलं त्रिधा । सूच्यङ्गुलं च प्रतराङ्गुलं चापि घनाङ्गुलम् 11 86 11 एकप्रदेशबाहल्यव्यासैकाङ्गुलदैर्घ्ययुक् । नभ:प्रदेशश्रेणिर्या, सासूच्यङ्गुलमुच्यते ॥ ४८॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 738