________________
3
यच्चतुःशतदीर्घायाः, सार्द्धद्व्यङ्गुलविस्तृतेः । स्यादेकाङ्गुलविस्तारा, सहस्राङ्गुलदीर्घता ॥ ३६ ॥ दृष्टांतश्चात्र
चतुरङ्गुलदीर्घायाः, सार्द्धद्व्यङ्गुलविस्तृतेः । पट्या यथाङ्गुलव्यासश्चीरो दैर्घ्य दशाङ्गुलः ॥ ३७ ॥ वस्तुतः पुनरौत्सेधात्सार्द्धद्धिगुणविस्तृतम् । चतुःशतगुणं दैर्घ्य, प्रमाणाङ्गुलमास्थितम् ॥ ३८ ॥ एतच्च भरतादीनामात्माङ्गुलतया मतम् । अन्यकाले त्वनियतमानमात्माङ्गुलं भवेत् ॥ ३९॥ यस्मिन्काले पुमांसो ये, स्वकीयाङ्गुलमानतः । अष्टोत्तरशतोत्तुङ्गा, आत्माङ्गुलं तदङ्गुलम् ॥ ४० ॥ एतत्प्रमाणतो न्यूनाधिकानां तु यदङ्गुलम् । तत्स्यादात्माङ्गुलाभासं, न पुनः पारमार्थिकम् ॥ ४१ ॥ यदाहुः प्रवचनसारोद्धारे- [ श्लोक १३९४, १३९५] “जे जंमि जुगे पुरिसा, अट्ठसयंगुलसमुच्छिआ हुंति । तेसिं जं निअमंगुल - मायंगुलमित्थ तं होइ ॥ १ ॥ जे पुण एअपमाणा, ऊणा अहिगा य तेसिमेअं तु । आयंगुलं न भण्णइ, किंतु तदाभासमेवत्ति” ॥ २ ॥ प्रज्ञापनावृत्तौ तु - “ जेणं जया मणूसा, तेसिं जं होई माणरुवं तु । तं भणिअमिहाऽऽयंगुल - मणिअयमाणं पुण इमं ॥ तु” ॥ १ ॥ इत्येवंरुपमात्माङ्गुलं । परमाणू रहरेणू तसरेणू जं अग्गयं च वालस्स । लिक्खा जूया य जवो, अट्ठगुण - विवड्डिया कमसो ॥ २ ॥ इत्यादिरुपमुच्छ्रयाङ्गुलं । उस्सेहंगुलमेगं, हवइ पमाणंगुलंसहस्सगुणं । तं चैव दुगुणियं खलु, वीरस्साऽऽयंगुलं भणियं ॥ ३ ॥ इत्येवंरूपं प्रमाणाङ्गुलमित्युक्तमिति जं० प्र०
उत्सेधाङ्गुलमानेन, ज्ञेयं सर्वाङ्गिनां वपुः । प्रमाणाङ्गुलमानेन, नगपृथ्व्यादिशाश्वतम् ॥ ४२ ॥ तत्रापि —
तस्याङ्गुलस्य दैर्घ्येण, मीयते वसुधादिकम् । इत्याहुः केचिदन्ये च तत्क्षेत्रगणितेन वै ॥ ४३ ॥ तद्विष्कम्भेण केऽप्यन्ते, पक्षेष्वेतेषु च त्रिषु । ईष्टे प्रामाणिकं पक्षं निश्चेतुं जगदीश्वरः ॥ ४४ ॥
अत्र प्रथमपक्षे एकस्मिन् योजने उत्सेधाङ्गुलनिष्पन्नानि चत्वारि योजनशतानि भवन्ति, द्वितीयपक्षे सहस्रं तृतीये दशक्रोशा भवन्ति परं श्री अनुयोगद्वारचूर्णी तृतीय एव पक्ष आदृतो दृश्यते, तथा च तद् ग्रन्थः- “जे य पमाणंगुलाओ पुढवाइप्पमाणा आणिज्जंति ते अ पमाणंगुलविक्खंभेणं आणेयव्वा ण पुण सूइअंगुलेणं” ति ॥ श्री मुनिचन्द्रसूरिकृताङ्गुलसप्ततिकायामप्युक्तं “एयं च खित्तगुणिएण, केइ एयस्स जं पुण मिणंति । अन्ने उ सूइअंगुल -
माणेण न सुत्तभणियं तं " ॥ १ ॥ अत्र चर्चादिविस्तरः अङ्गुलसप्ततिकातोऽवसेयः ।” वापीकूपतडागादि, पुरदुर्गगृहादिकम् । वस्त्रपात्रविभूषादि, शय्याशस्त्रादि कृत्रिमम् ॥ ४५ ॥ इन्द्रियाणां च विषया:, सर्वं मेयमिदं किल । आत्माङ्गुलैर्यथामानमुचितैः स्वस्ववारके ॥ ४६ ॥ आत्मोत्सेधप्रमाणाख्यं, त्रैधमप्यङ्गुलं त्रिधा । सूच्यङ्गुलं च प्रतराङ्गुलं चापि घनाङ्गुलम् 11 86 11 एकप्रदेशबाहल्यव्यासैकाङ्गुलदैर्घ्ययुक् । नभ:प्रदेशश्रेणिर्या, सासूच्यङ्गुलमुच्यते ॥ ४८॥