________________
(२) लवणोदधेः । दक्षिणस्यामुदीच्यां च । वैताढयाभिवत्रधरात् ॥ १७ ॥ चतुर्दशाधिकशतं । योजनानां कलास्तथा ॥ एकादशातिक्रम्याब्धि-वैतादयाच्यामिहांतरे ।। ॥ १५ ॥ नगरी स्यादयोध्याख्या । नवयोजनविस्तृता ॥ हादशयोजनायामा-ऽलंकृतोत्तमपूरुषैः ॥ १०॥ शेषाः पं. चापि खमाः स्यु-रनार्या धर्मवर्जिताः ॥ अत्रापि चार्य: देशाना-मध्यर्धा पंचविंशतिः ॥२१॥ एतेष्वेव हि दे. शेषु । जिनचक्रर्धचक्रिणां ।। स्यादुत्तमनृणां जन्म । प्रा. यो धर्मव्यवस्थितिः ॥ १॥ एवं च जंबूद्दीपेऽस्मिन् । स॥ १७ ।। अने तेमां-नत्तरलवणसमुद्रश्री दक्षिणे नत्त रार्धमध्यखंडमां, तथा वैताव्यपर्वतथी नत्तरे ॥ १७ ॥ ए. कसो चौद जोजन अने अग्यार कला नळंग्याबाद स. मुद्र बने वैताब्यनी बच्चे ॥ १५ ॥ नव जोजन पहोळी अने बार जोजन लांबी तथा उत्तमपुरुषोथी शोनिती अयोध्या नगरी. ॥ १० ॥ बाकीना पांचे खमो धर्मरहित अनार्य , अने तेमां पण सामापचीस वार्यदेशो
॥ १ ॥ वळी तेज साडापचीस थार्यदेशोमां जिन, चक्री तथा वासुदेवश्रादिक नत्तमपुरुषोनो जन्म थाय बे, तथा त्यांज धर्मनी व्यवस्था जे. ॥१२॥ एवीरीते या