Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(6) ष्मत्यां च कस्तूर्यां माधवीदूर्वयोलता' इति रभसः । अर्धभक्तानां भक्तिपूर्तिदानद्वारा सन्तोषिकेति यावत् । तदुक्तं शक्तिरहस्ये
'अक्रमेणार्धभक्त्या वा भवान्याः कृतमर्चनम् ।
जन्मान्तरे क्रमप्राप्त्यै पूर्वभक्त्यै च कल्पते ॥ एवं यथा यथा नाम्नां विमर्शः क्रियेत नवनवा विचारपद्धतिर्दृग्गोचरीभवतीति विस्मयावहं वैदुष्यम् ।
ग्रन्थस्यास्य सर्वोऽपि प्रकाशनोपक्रमस्तत्पूर्तिश्च सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतीनां प्रो. वि. वेङ्कटाचलम्महाभागानामध्यवसायेन प्रेरणया समुत्साहेन च सम्पन्नेति तेभ्यः साधुवाददानमौपचारिकं भवति । केवलं जगन्मातुश्चरणकमलयोस्तेषामनामयं सौभाग्यञ्च भूयोभूयः प्रार्थयामहे |
एतस्मिन् प्रकाशनकर्मणि निरन्तरं परिश्राम्यतो योगतन्त्रागमविभागाध्यापकस्य डॉ. शीतलाप्रसादोपाध्यायस्य योगदानमप्यविस्मरणीयं वर्तते । सोऽपि विद्यापान्थो भूत्वा जगन्मातु: कृपया वर्धतामित्याशासे । एतत्प्रकाशने कृतसाहाय्यः प्रकाशनाधिकारी डॉ. हरिश्चन्द्रमणित्रिपाठिमहोदयोऽपि भृशं साधुवादमर्हतीति ।
वाराणस्याम् कार्तिकपूर्णिमायाम्, वि. सं. २०५१ ।
विद्वज्जनानुचर बटुकनाथशास्त्रि खिस्ते
For Private and Personal Use Only
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 392