Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
2
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
Acharya Shri Kailassagarsuri Gyanmandir
त्रिपुरेति । त्र्यात्मकं पुरं भूपुरं मण्डलकोणरेखामन्त्रादिसमूहो वा यस्याः सा
त्रिपुरा । तदुक्तं कालिकापुराणे
'त्रिकोणं मण्डलं चास्या भूपुरं च त्रिरेखकम् । मन्त्रोऽपि त्र्यक्षरः प्रोक्तस्तथा रूपत्रयं पुनः ॥ त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च सृष्टये । सर्व त्र्यं त्रयं यस्मात्तस्मात्तु त्रिपुरा मता ॥'
इति । कुलस्य सजातीयसमूहस्य निधिं मातृमानमेयरूपत्रिपुट्या एकज्ञानविषयत्वेन साजात्यात् । घटमहं जानामीत्येव ज्ञानाकारात् "जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत' इति श्रीमदाचार्यभगवत्पादोक्तेः । तदेव हि कुलम् | 'सजातीयैः कुलं यूथम्' इति कोशात् । परमशिवादिस्वगुरुपर्यन्तो वंशो वा कुलम् । 'संख्या वंश्येने 'ति पाणिनिसूत्रे । 'वंशो द्विधा विद्यया जन्मना चेति महाभाष्यादाचारो वा कुलम् ।
'न कुलं कुलमित्याहुराचार: कुलमुच्यते । आचाररहितो राजन्नेह नामुत्र नन्दति ॥'
इति भविष्योत्तरपुराणात् । सुषुम्नामार्गे वा कुलम् । कुः पृथिवीतत्त्वं लीयते यस्मिंस्तदाधारचक्रं तस्य शक्यस्य सम्बन्धात् ।
अरुणा रक्ता श्रीः कान्तिर्यस्यास्ताम् । कामराजेन कामेश्वराख्यपरमशिवेन विद्धं सामरस्यापन्नमङ्गं यस्याः । त्रिगुणैः सत्त्वरजस्तमोमयैर्देवैर्विष्णुब्रह्मरुद्रैः नितरां नुतां स्तुतां एकान्तां रहोदेवताम्, एकां मुख्यां तां प्रसिद्धां वा अश्वासाविश्चेति कर्मधारये शिवकाम इत्यर्थात्तत्सुन्दरीं वा । 'अकारो ब्रह्मविष्ण्वीशकमठेषु' इति विश्वः | 'इकारो मन्मथः प्रोक्त' इत्यनेकार्थध्वनिमञ्जरी च । बिन्दुं सर्वानन्दमयं चक्रं गच्छतीति तथा । महान्ब्रह्माण्डादिरूप आरम्भो यस्यास्तामीडे स्तौमीत्यर्थः ।
अथात्रैवं नामोद्धारः प्रदर्श्यते । त्रिपुरेत्यत्र पकार एकसंख्याया वाचको रेफस्तु द्वित्वसंख्यायाः । यदाह वररुचिः
'कटपयवर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्काः । नेत्रे शून्यं ज्ञेयं तथा स्वरे केवले कथिता ॥
इति । पिण्डान्त्यैरित्यस्य व्यञ्जनसमूहे चरम एव सांकेतिक इत्यर्थ: । 'अङ्कानां वामतो गतिरिति न्यायात्पुरेत्यनेनैकविंशतिसंख्या कथिता भवति । एवमुत्तरत्रापि । तेन त्रि इत्याकारकपदारब्धानि नामानि त्रिनयनेत्यारभ्य त्रिकोणगेत्यन्तान्येकविंशतिरेवेत्यर्थः । निधयो नव 'नव ग्रहद्वारनिधिप्रजेशा' इति छान्दसीयवचनात् । कुलपदारब्धानि नामानि नव 'कुलामृतैकरसिका' इत्यारभ्य 'कुलरूपिणी' इत्यन्तानि | अरुणाः सूर्या द्वादश । श्रीपदारब्धानि 'श्रीमाता' इत्यारभ्य 'श्रीशिवा' इत्यन्तानि । कामपदारब्धानि
For Private and Personal Use Only
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 392