Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपोद्घाताख्या प्रथमा कला
॥ श्रीललिताम्बायै नमः॥ श्रीगम्भीरविपश्चितः पितुरभूयः कोनमाम्बोदरे
विद्याष्टादशकस्य मर्मभिदभूयः श्रीनृसिंहागुरोः । यश्च श्रीशिवदत्तशुक्लचरणैः पूर्णाभिषिक्तोऽभव
त्स त्रेता त्रिपुरा त्रयीति मनुते तामेव नाथत्रयीम् ॥ १॥ गुरुचरणसनाथो भासुरानन्दनाथो विवृतिमतिरहस्यां वीरवृन्दैनमस्याम् । रचयति ललिताया नामसाहसिकाया गुरुकृतपरिभाषाः संविवृण्वन्नशेषाः ॥२॥ अष्टाभिर्वाङ्मयानामधिपतिभिरमोघोक्तिभिर्देवताभि
र्मात्राज्ञप्ताभिरग्नं यदरचि ललितादिव्यनाम्नां सहस्रम् । यद्ब्रह्माणीरमेशप्रभृतिदिविषदां विस्मयाधानदक्षं
तत्रैकस्यापि नाम्नः कथमिव विवृतिं मादृशः कर्तुमीष्टे ॥३॥ तथापि श्रीमात्रा दहरकुहरे सूत्रधरया
समाविष्टा वाचामधिपतिषु काप्यन्यतमिका । मदीड्यश्रीनाथत्रयचरणनिर्णेजनजलैः
पवित्रे जिह्वाने नटति ममता सा मम मता ॥ ४ ॥ आप्राच:कामरूपाहुहिणसुतनदप्लावितादाप्रतीचो
गान्धारात्सिन्धुसााद्रघुवररचितादा च सेतोरवाचः। आकेदारादुदीचस्तुहिनगहनतः सन्ति विद्वत्समाजा
ये ये तानेष यत्नः सुखयतु समजान्कश्चमत्कर्तुमीष्टे ॥५॥
इह खलु निखिलपुरुषार्थसाधने भगवत्याराधनेऽभ्यर्हिततमस्य रहस्यनामसहस्रकीर्तनस्य रहस्यतरसद्गुरुसम्प्रदायैकवेद्यस्वरूपत्वेन तान्सम्प्रदायान् शिष्यानुजिघृक्षया दिदर्शयिषवः श्रीमन्नृसिंहानन्दनाथनामानोऽस्मद्गुरुचरणा: निरन्तरनिरन्तराया अपि शिष्यशिक्षायै मङ्गलमाचरन्ति
त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम् ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 392