Book Title: Laghu Prakaran Sangraha
Author(s): Shravak Bhimsinh Manek, 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 210
________________ थाना WID प्रायें कारण एवं खेत्रवाडी- कर्म न करे ॥ ३१॥ ॥ व्याजबी मूल थावते व|| वर्ग ३ स्तु वेचवी, अधिको अधिको लाज वांडवो नहीं. केमके, घणुं मूल खावा जातां प्रायें ॥१०३॥ मूलगा नाणानो पण नाश थाय ॥ ३२ ॥ ॥ कोईने उधारें श्रापीयें नही. घणो लाज थाय तोपण घरेणा राख्या विना लोनेंकरी निश्चे थकी कोश्ने व्याजे नाj || प्राणिहिंसाकरं प्रायः, कृषिकर्म न कारयेत् ॥ ३१ ॥ विक्रीणीयात्प्राप्तमूल्यं, वां उन्नैवाधिकं ततः॥ अतिमूल्यकृतां प्रायो, मूलनाशः प्रजायते॥३शानधारकं न । प्रदद्यात्, सति लाने महत्यपि॥श्ते ग्रहणकालोनान्न प्रदद्यानं खलु॥३३॥ नाजानन्स्तेयाहृतं नैव, गृह्णीया इम्ममर्मवित् ॥ वर्जयेत्तत्प्रतीरूपं, व्यवहारं विवेक वान् ॥ ३४ ॥ तस्करैरंत्यजेधूर्ते, मलिनैः पतितैः समम् ॥ इहामुत्र हितं वांग श्रापियें नही ॥ ३३॥ ॥ चोरीनी वस्तु श्रावी जाणीने धर्मनो जाण पुरुष वों,al॥१०३॥ तथा सरस निरस वस्तु नेल सेल करवी ते तत्प्रतिरूप व्यापार कहीये, ते व्यापार प्रत्ये विचारवान् पुरुष वर्जे ॥ ३४ ॥ ॥ चोरसाथै, चांडालसाथें, धूर्तसाथे मलिन Jain Educationala For Personal and Private Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222