________________
अ०ज०
२०६ ॥
Jain Educationa
नज करवुं ॥५३॥ ॥ न्यायमार्गे शोजतो एवो पुरुष जो ए प्रकारें दिवसना चारे प्रहर पूरण करे, तो विनयें करीने डाह्यो ते पुरुष अक्षय मोक्षना सुखनो नजनार थाय ॥ ५४ ॥ इति श्राचारोपदेशे तृतीय वर्ग संपूर्ण ॥ ३ ॥ ॥ थोडे पाणी यें पग, हाथ | चनम् ॥ दानं वा विदितं रात्रौ, जोजनं तु विशेषतः ॥ ५३ ॥ एवं नयेद्यश्चतुरो ऽपि यामान्, नयाजिरामः पुरुषो दिनस्य ॥ नयेन युक्तो विनयेन ददो, नवे | दसावच्युतसौख्यनाग् वै ॥ ५४ ॥ इति आचारोपदेशे तृतीयवर्गः ॥ ३ ॥ ॥ अथ चतुर्थवर्गप्रारंभः ॥ प्राव्य स्वल्पनी रेण, पादौ दस्तौ तथा मुखम् ॥ धन्यंमन्यः पुनः सायं, पूजये। जिनं मुदा ॥ १ ॥ सक्रियासहितं ज्ञानं जायते | मोक्षसाधकम् ॥ जानन्निति पुनः सायं कुर्यादावश्यक क्रियाम् ॥ २ ॥ | तेमज मुखने पखालीने श्रात्माने धन्य मानतो वली श्रीजिनेश्वरनी हर्षेकरी पूजा ॥ जली क्रिया सहित जे ज्ञान ते मोनुं साधन थाय, एवं जाणतो य
"
करे ॥ १ ॥
For Personal and Private Use Only
वर्ग ४
॥ १०६ ॥
thanelibrary.org