Book Title: La Legende De Santideva Author(s): J W De Jong Publisher: J W De Jong View full book textPage 8
________________ 168 J. W. DE JONG Sanskrit La légende de Santideva Textes sanskrit et tibétain Tibétain I. ++++++ nagare śrīmañju- I. 'di-skad brgyud-pa las thos-te / varmanāmno rājnaḥ putraḥ pūrva- lho'i phyogs-su dpal na-ga-ra la jinakṛtādhikāraḥ prāptamokṣabhā- mi'i-rgyal-po 'jam-dpal go-cha'i giyakuśalamülaḥ samyak mahāyā- bu-ru skyes/snon-gyi sans-rgyas la nagotraḥ1 sarvakalākuśalo yauva- bya-ba byas-pathar-pa'i charājyābhiṣekasamaye kulisayoşinnir- mthun-gyi dge-ba'i rtsa-ba thob-pa māṇarūpaya jananyā rājamahiṣya/theg-pa chen-po'i rigs yañ-dag-pa abhitaptodakais tapyamānas tāpam /rgyu-rtsal thams-cad la mkhas-pa/ asahamāna uktaḥ/ rgyal-tshab-tu dban-bskur-ba'i dussu rdo-rje-rnal-'byor-ma'i sprul-pa /rgyal-po'i btsun-mo chen-mo yum (P. yul)-gyis chu dron-pos khrusbyed-du bcug-pas / de'i drod mibzod-pa mthon-nas/ yum-gyis 'di-skad-du smras-te/ II. putra trayaḥ svargam na gacchanti rājā citrakaraḥ kavir iti / nareśvarībhūya papam kṛtvā mṛtasya nirayagatasya ato 'pi tīvrataram duḥkham te bhaviṣyaty alam anena rajyena gaccha vatsa buddhabodhisattvadeśam3 śrīmañjuvajradhiṣṭhānam tava bhadram1 bhavisyatity III. ataḥ sa mātuvādeśam śirasi nidhāyākutilahṛdayo haridaśvavaram abhiruhya calitaḥ / sa canekadināny aniśam gacchan bhojanapānādikam manasy akurvan tadadeśaikatānamānasaḥ kvacid' araṇye kanyaratnam apaśyat tayā vājinam vivṛtyāsau bhuvam avatāritaḥ // II. sñigs-ma'i dus-su rgyal-po byas-na ñon-mons-pa'i dban-gis semscan sdug-tu (230a) bcug-la // śi-nas dmyal-bar 'di-bas kyan drag-pa'i sdug-bsȧal myon-bar 'gyur-bas rgyal-srid-kyis dgos-pa med-kyi bu khyod bham-ga-la'i yul-du son / der khyod-la 'jam-pa'i dbyans-kyis byin-gyis brlob-par 'gyur źes-so / III. de-nas yum-gyi bka' de spyibor bźag-nas/ thugs drañ-po rtamchog ljan-gu la zon-te gśegs-so/ de yań zag du-ma ñin-mtshan med-par 'gro-ste / bza'-btun la sogs-pa yid-la mi-byed-par de'i-bka' gcig-po la rtse-gcig-par 'gro-ba la / bham-ga-la'i yul-gyi mtha'-mar nags-tshal-gyi nañ-na bu-mo rinpo-che zig mthon-no // bu-mo desPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22