Book Title: Kumarpal Pratibodh
Author(s): Somprabhacharya, Jinvijay
Publisher: Central Library

View full book text
Previous | Next

Page 542
________________ प्रस्तावः ] नमस्कारे नन्दन-कथा । प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेकः ॥४८॥ नमिनाथं नमस्कृत्य चैत्यं पश्यन् कुतूहलात् । गान्धारी देवतां तस्मिन्नेकदेशे ददर्श सः॥ ४९ ॥ ती कुर्वती काचित्स्त्री विलोक्य नृपात्मजम् । ध्यौ मनसि कोऽप्येषः पुरुषो मधुराकृतिः ॥५०॥ प्राञ्जलिः साऽब्रवीदत्र द्राग्निद(?) प्रसीद मे । निवेद"...... स्विकीयं नाम च प्रभो ! ॥५१॥ उपविश्य कुमारोऽपि परानुग्रहसाग्रहः। कथयेति समादिक्षत्साधकं दृष्टिसञ्ज्ञया ॥५२॥ अयोध्यापतिपुत्रोऽयं नन्दनो नाम कौतुकात् । भुवं भ्राम्यनिहायात इति तां साधको व्यधात् ॥५३॥ सहर्ष साऽब्रवीत्पश्चपरमेष्ठिप्रभावतः । साम्प्रतं मयस्यायाः फलितः पुण्यपादपः ॥५४॥ तत्तस्याः प्रीतिमाधाय त्वदागमनसम्भवाम् । यावदायाम्यहं तावत्त्वयाऽत्रैव प्रतीक्ष्यताम् ॥५५॥ इत्युक्त्वा सा ययौ शीघ्रं साधकं नन्दनोऽब्रवीत् । को हेतुर्यदसौ ज्ञात्वा मत्स्वरूपमगात्कचित् ॥ ५६ ॥ साधकोऽवद्न्यत्कि स्त्री काचिदनुरागिणी । विशालकुलसम्भूता त्वदागमनमिच्छति ॥ ५७॥ तन्निवेदयितुं तस्या हर्षेणैषाऽगमतम् । धन्यानां सम्भवन्त्येव सम्पदो हि पदे पदे ॥५८॥ स्त्री गत्वा नन्दनोदन्तं राजपुत्र्यै न्यवेदयत् । तं श्रुत्वा सा धनध्वानं मयूरीव मुदं ययौ ॥ ५९॥ गाढोत्कण्ठा स्त्रिया साई साधिरुह्य सुखासनम् । चैत्ये तत्राऽऽययौ पूजाव्याजेन सपरिच्छदा ॥६० ॥ तां दृष्ट्वा विस्मयस्मेरः स्मरातिप्रसरादिव । मूर्खानं धूनयन्ब्रुवे नन्दनः साधकं प्रति ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564