Book Title: Kumarpal Pratibodh
Author(s): Somprabhacharya, Jinvijay
Publisher: Central Library

View full book text
Previous | Next

Page 554
________________ अथ प्रशस्तिः । सूर्याचन्द्रमसौ कुतर्कतमसः कर्णावतंसौ क्षिते धुर्यों धर्मरथस्य सर्वजगतस्तत्त्वावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभा वेकः श्रीमुनिचन्द्रसूरिरपरः श्रीमानदेवप्रभुः ॥ तयोर्बभूवाजितदेवसूरिः शिष्यो बृहद्गच्छनभाशशाङ्कः । जिनेन्द्रधर्माम्बुनिधिः प्रपेदे घनोदकः स्फूर्तिमतीव यस्मात् ॥ श्रीदेवसूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः। येषामबाधारचितस्थितीनां नालीकमैत्रीमुदमाततान ॥ विशारदशिरोमणेरजितदेवसूरेरभू क्रमाम्बुजमधुव्रतो विजयसिंहसूरिःप्रभुः। मितोपकरणक्रियारुचिरनित्यवासी च य श्चिरन्तनमुनिव्रतः व्यधित दुःषमायामपि ॥ तत्पट्टपूवाद्रिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेमसूरेश्च कुमारपालदेवस्य चेदं न्यगचरित्रम् ॥ सुकविरिति न कीर्ति नार्थलाभं न पूजा महमभिलषमाणः प्रावृतं वक्तुमेतत् । किमुत कृतमुभाभ्यां दुष्करं दुःषमायां जिनमतमतुलं तत्कीर्तनापुण्यमिच्छुः ॥ धर्मे निर्मलतामवासुमतुलां श्रीहेमचन्द्रप्रभौ भक्ति व्यञ्जितुमद्भुतां भणितिषु द्रष्टुं परामौचितीम् । श्रोतुं चित्रकथाश्चमत्कृतिकृतः काव्यं च लोकोत्तरं कर्तुं कामयसे यदि स्फुटगुणं तद्न्थमेतं शृणु ॥ प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी ___ वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564