Book Title: Kumarpal Pratibodh
Author(s): Somprabhacharya, Jinvijay
Publisher: Central Library

View full book text
Previous | Next

Page 555
________________ ४७८ प्रशस्तिः । मुत्तंस: कविचक्रमस्तकमणिः श्रीसिडपालोऽभवत् । कुतं तदसताविदं किमपि यच्चायुक्तमुक्तं मया । ताष्माभिरिहोच्यतामिति बुघा व: प्राञ्जलिः प्रार्थये ॥ हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वईमान-गुणचन्द्र-गणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥ यावनिहताखिलसन्तमसौ नभसि चकास्तो रविचन्द्रमसौ । तावत्-हेमकुमारचरित्रं साधुजनो वाचयतु पवित्रम् ॥ विमलमतिसुधाचिर्नेमिनागाङ्गजन्मा ऽभवद्भयकुमारः श्रावकः श्रेष्ठिमुख्यः। अथ निजकरपद्मप्राप्तधर्मार्थपमा विजितपदकपमा तस्य पनीति पत्नी॥ तत्पुत्रा गुणिनोऽभवन् भुवि हरिश्चन्द्रायो विश्रुताः श्रीदेवीप्रमुखाश्च धर्मधिषणापात्राणि तत्पुत्रिकाः। तत्प्रीत्यर्थमिदं व्यधायि तदुपरागच्छष्टात्मभि(?) भूयिष्ठानि च पुस्तकानि.................."सोऽलेखयत् ॥ शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् । जिनधर्मः प्रतिबोधः क्लप्तोऽयं गूर्जरेन्द्रपुरे ॥ प्रस्तावपञ्चकेऽप्यत्राष्टौ सहस्राण्यनुष्टुभाम् । एकैकाक्षरसंख्यातान्यधिकान्यष्टभिः शतैः ॥ संवत् १४५८ वर्षे द्वितीयभाद्रपददि ४ वियो शुक्रदिने श्रीस्तंमती . बृहद्ध (वृद्ध ) पौषधशालायां भट्टा० श्रीजयतिलकसूरीणां उपदेशेन श्री कुमारपालप्रतिबोधपुस्तकं लिखितमिदं ॥ कायस्थ ज्ञातीय महं मंडलिकमुत तालिखितं॥चिरं नंदतु ॥छ। उ० श्रीजयप्रभगणिसष्य (शिष्य )उ० श्रीजयमंदिगणि सष्य (शिष्य ) भट्टा० श्रीकल्याणरत्नसूरिगुरुभ्यो नमः पं०व (वि) द्यारत्नगणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564