Book Title: Kshetra Sparshana Prakaranam Author(s): Jagatchandravijay Publisher: ZZZ Unknown View full book textPage 6
________________ समर्पणम् र योऽस्ति श्रीप्रेमसूरीश-पट्टप्रद्योतको महान् । भूवनभानुसूरीशं, वन्दे सन्मार्गदं गुरुम् ॥१॥ यं श्रिता बोध-वैराग्य-तपस्त्यागादयो गुणाः । भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥२॥ येन सद्देशनाभानु-भानुसंबोधिता वयम् । भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥३|| यस्मै सृष्टा कृपावृष्टि-गुरुभिर्गुणमूर्तये । भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥४॥ यस्मात् सद्बोधदोद्भूता सूत्रार्थचित्रदर्शिका । भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥५॥ यस्य शतद्वयासन्न-पद्मादियतिनां गणः । भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥६॥ यस्मिन् परार्थता भव्या, करुणा चाऽप्रमत्तता । भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥७॥ अष्टोत्तरशतौलीनां कारक ! जगदाधृते ! भो ! वन्दे तार्किकप्रष्ठ ! वर्धमानतपोनिधे ॥८॥ शतेन वा सहस्रेणा-ऽशक्या गुणस्तुतिस्तव । अतः समर्प्य सत्शास्त्रं स्वात्मानं तोषयाम्यहम् ॥९॥ गुरुपदकजभृङ्ग स्व. अनुयोगचार्यश्रीपद्मविजयशिष्याणु ___ आचार्य विजय जगच्चन्द्रसूरिः विषयानुक्रमः विषयः पृष्ठाङ्क प्रास्तविकम् ४-७ प्रक्केथनम् .............. समर्पणम् सावचूरिकं-द्रव्यप्रमाणप्रकरणम् १५-२१ द्रव्यप्रमाणप्रकरणमूलगाथाः २२-२३ अनुबन्धचतुष्टयम् ............... २६-२७ अधिकृतमार्गणाभेदाः २७-२९ क्षेत्रस्पर्शनास्वरूपं क्षेत्रभेदाश्च ........ २९-३१ अधिकृतमार्गणाभेदेषु सकषायजीवानाश्रित्य उत्पादसमुद्घात-स्वस्थान-भेदभिन्नत्रिविधक्षेत्रप्रतिपादनम् ............. ३१-३९ अधिकृतमार्गणाभेदेषु अकषायजीवानाश्रित्याऽनन्तरोक्तत्रिभेदक्षेत्रप्रतिपादनम् .... अधिकृतमार्गणासु सकषायजीवापेक्षया स्वस्थानस्पर्शनाप्रतिपादनम् ...... अधिकृतमार्गणासु सकषायजीवान् समाश्रित्य उत्पादसमुद्घात-गमना-गमनकृतत्रिविधस्पर्शनाप्रतिपादनम् .......... ४५-५९ वैमानिकदेवादिजीवानां स्थानादि-विषयकवचनभेदान् समाश्रित्याऽन्यथा स्पर्शनोद्वाभावने दिग्दानम् .................. ६०-६२ अकषाय जीव कृत स्पर्शना . ६२-६३ ... ४०-४३ .... ४४Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51