________________
समर्पणम् र
योऽस्ति श्रीप्रेमसूरीश-पट्टप्रद्योतको महान् ।
भूवनभानुसूरीशं, वन्दे सन्मार्गदं गुरुम् ॥१॥ यं श्रिता बोध-वैराग्य-तपस्त्यागादयो गुणाः ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥२॥ येन सद्देशनाभानु-भानुसंबोधिता वयम् ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥३|| यस्मै सृष्टा कृपावृष्टि-गुरुभिर्गुणमूर्तये ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥४॥ यस्मात् सद्बोधदोद्भूता सूत्रार्थचित्रदर्शिका ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥५॥ यस्य शतद्वयासन्न-पद्मादियतिनां गणः ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥६॥ यस्मिन् परार्थता भव्या, करुणा चाऽप्रमत्तता ।
भुवनभानुसूरीशं वन्दे सन्मार्गदं गुरुम् ॥७॥ अष्टोत्तरशतौलीनां कारक ! जगदाधृते !
भो ! वन्दे तार्किकप्रष्ठ ! वर्धमानतपोनिधे ॥८॥ शतेन वा सहस्रेणा-ऽशक्या गुणस्तुतिस्तव । अतः समर्प्य सत्शास्त्रं स्वात्मानं तोषयाम्यहम् ॥९॥
गुरुपदकजभृङ्ग स्व. अनुयोगचार्यश्रीपद्मविजयशिष्याणु
___ आचार्य विजय जगच्चन्द्रसूरिः
विषयानुक्रमः विषयः
पृष्ठाङ्क प्रास्तविकम्
४-७ प्रक्केथनम्
.............. समर्पणम् सावचूरिकं-द्रव्यप्रमाणप्रकरणम्
१५-२१ द्रव्यप्रमाणप्रकरणमूलगाथाः
२२-२३ अनुबन्धचतुष्टयम् ...............
२६-२७ अधिकृतमार्गणाभेदाः
२७-२९ क्षेत्रस्पर्शनास्वरूपं क्षेत्रभेदाश्च ........
२९-३१ अधिकृतमार्गणाभेदेषु सकषायजीवानाश्रित्य उत्पादसमुद्घात-स्वस्थान-भेदभिन्नत्रिविधक्षेत्रप्रतिपादनम् ............. ३१-३९ अधिकृतमार्गणाभेदेषु अकषायजीवानाश्रित्याऽनन्तरोक्तत्रिभेदक्षेत्रप्रतिपादनम् .... अधिकृतमार्गणासु सकषायजीवापेक्षया स्वस्थानस्पर्शनाप्रतिपादनम् ...... अधिकृतमार्गणासु सकषायजीवान् समाश्रित्य उत्पादसमुद्घात-गमना-गमनकृतत्रिविधस्पर्शनाप्रतिपादनम् .......... ४५-५९ वैमानिकदेवादिजीवानां स्थानादि-विषयकवचनभेदान् समाश्रित्याऽन्यथा स्पर्शनोद्वाभावने दिग्दानम् .................. ६०-६२ अकषाय जीव कृत स्पर्शना
. ६२-६३
... ४०-४३
....
४४