Book Title: Kshetra Sparshana Prakaranam Author(s): Jagatchandravijay Publisher: ZZZ Unknown View full book textPage 4
________________ प्राक्कथनम विजयप्रेमसूरीश्वरजी म. श्रीना प्रशिष्य स्व. पू. पंन्यासजी श्री पद्मविजयजी गणिवरना शिष्यरत्न पू. मुनिराज श्री जगच्चन्द्रविजयजी महाराजश्रीए करेल छे अने संशोधन उपरोक्त पू. आचार्यदेवेश तथा पू. मुनिराजश्री जयघोषविजयजी म. तथा पू. मुनिराजश्री धर्मानन्दविजयजी म. आदि मुनिवरोए करेल छे. तत्त्वज्ञानने लगता आवा ग्रन्थोनी रचना अने संशोधन करवाथी आत्मा स्वाध्याय नामक अभ्यंतर तपमां रत बने छे, विभावदशाथी दूर रही स्वभावदशामां रमणता करे छे अने ते द्वारा अनंता कर्मोनो क्षय करी अपूर्व निर्जरानो भागी बने छे. आ ग्रन्थ- संयोजन-संपादन करनारा मुनिपुंगवो स्वात्मकल्याण साधवा साथे आ विषयना जिज्ञासु अनेक आत्माओने उपकारक बन्या छे. प्रकरणनी प्राकृत भाषामां रचेली मूळगाथाओ अने तेना पर संस्कृत भाषामां रचेली टीका- निरीक्षण करतां ते अभ्यासीओने कंठस्थ करवामां तथा वांचवा समजवामां घणी अनुकूळ रहेशे तेम जणाई आवे छे. तेओ उत्तरोत्तर कर्मसाहित्यादि जुदाजुदा विषयो उपर पोताना अध्ययन द्वारा प्राप्त थयेली विशिष्टताओने सरळ सुबोध भाषामां रजु करी स्व-पर कल्याण साधे अने जिज्ञासु मुमुक्षु जनो तेनो लाभ उठावे अज अंत:करणनी अभिलाषा. ऐन्द्र श्रीसुखार्थिभिः शुभज्ञान-ध्यान-परायणैर्भवितव्यमिति शास्त्रोक्त-वचनानुसारेण तातपादै-गुरुप्रदत्त-सिद्धांतमहोदधिबिरुदसफलीकरणप्रवीणैः पूज्याचार्यभगवद्भिः प्रेमसूरीश्वरैः स्वनिश्रावर्तिसाधुवृन्द-योगक्षेमकरणतत्परैः कर्मसाहित्यसर्जने-उनेके साधवो व्यापारिताः । तेषां च साधूनां मध्ये मुनिराजश्री जगच्चन्द्र विजयो न्यायशास्त्रदक्षो तर्कनिपुणोऽभवत् । येन परम-गुरुदेवानां भावनामनुसृत्य स्थितिबंध-विषयककर्मसाहित्यसर्जनं षष्ठिसहस्रश्लोकप्रमाणं कृतं । एवं साऽवचूरिकं 'द्रव्यप्रमाणप्रकरणं', वृत्तियुतं 'क्षेत्रस्पर्शनाप्रकरण'श्चापि-विरचितं । अत्रान्तरे स्वकीय-गुरुदेवाः स्वनामधन्य-न्यायविशारदपूज्याचार्यदेव-श्रीमद्विजय भुवनभानुसूरिवर-प्रथमशिष्य-लघुबन्धुसहदीक्षित-पंन्यासप्रवरश्री पद्मविजय-गणिवरा दिवंगताः । ततस्तेषां गुरुदेवानां गुणस्मरणार्थं 'गुरु गुण सौरभं चतुस्त्रिंशत्कं' संदृब्धम् । एवं कर्मसाहित्यरचना-तत्परे मुनिजगच्चन्द्रविजयादि-मुनिवृन्दे सति पूज्य परमाराध्यपादाः प्रेमसूरीश्वरा दिवंगतास्तेषां स्वर्गगमनानंतरं परमाघातानुभविता मुनिश्री जगच्चंद्र विजय उद्विग्नमनाः कस्मिन्नपि कार्ये चित्तसंधानं कर्तुमशक्नुवन् रात्रिदिवं परमगुरुदेव-गुणस्मरणैकरतो जातः । ते च परमगुरुदेवगुणा: ग्रंथस्था कृताः । अर्थात् (प्रेमसूरीश्वर रास:) 'गुरु गुण अमृतवेली' विरचिता । पालीताणा वि.सं. २०२३ वैशाख वद ११ ता. ३-६-६७ लि. कपूरचन्द रणछोडदास वारैया अध्यापक श्री जैन सूक्ष्मतत्त्वबोध पाठशालाPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 51