Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 4
________________ काव्यमाला। बिह्नणचरिताभिधे खण्डकाव्ये तु “गुर्जरदेशे अनहिलपत्तनाभिधे नगरे वैरिसिंहाभिधो नरपतिः, सुताराभिधा अवन्तिभूपालदुहिता तन्महिषी चासीत् / तयोरेका शशिकलानाम्नी कन्या समुत्पन्ना / सा च क्रमेण यौवनारूढातिरूपलावण्यवती पित्रोः सुतरामानन्ददायिनी बभूव / तत्पिता तु नित्यं तदध्यापनचिन्ताकुलस्तस्थौ / अ. स्मिन्नवसरे काश्मीरको बिह्नणकविस्तत्र समायातः / नीतश्च राजपुरोहितेनातिकोतुकान्महीपतिसमीपम् / वैरिसिंहमहीपतिरपि निरुपमं तद्विद्याचमत्कारमतिमधुरां च तदीयकवितामाकर्ण्य बहुसंपत्तिसमर्पणपूर्वकं साभ्यर्थनं च नियोजितवान्स्वदुहितुः शशिकलायाः पाठने / सापि पितुराज्ञानुकलं बाल्योचितां शुकशारिकादिक्रीडामपहाय निजगुरुं बिलणं शुश्रूषमाणा विद्याभ्यासं कुर्वती स्वल्पैरेव दिवसैः संस्कृतप्राकृतादि सर्वमधीतवती / एकदा चातिसुरभिगन्धसंचाररुचिरे पुष्पमालादिपरिष्कृते प्रासादे राजसुतां कामशास्त्रं पाठयन्कविरासीत् / तदा च रूपयौवनविद्याविनयादिगुणगणसंपन्ने तस्मिन्कविवरे बद्धभावा शशिलेखा नानाविधैर्हावैस्तस्य चित्तमात्मायत्तं चकार / देवनोदितः काममोहितश्च कविरपि प्राग्जन्मजायायास्तस्या गूढं गान्धर्वविधिना पाणि जग्राह / रञ्जयामास च मन्मथतन्त्रप्रतिपादिताभिर्बहुविधाभिः केलिभिर्विविधाभिश्च बन्धक्रियाभिनरेन्द्रपुत्रीम् / एवं सुखमनुभवतोस्तयोरतिक्रान्ते कियत्यप्यनेहसि रक्षापुरुषा राजसुतायास्तप्ततपनीयकान्तीन्यङ्गानि म्लायमानशिरीषकुसुमोपमानि संभोगचिह्नाङ्कितानि चालोक्य, विज्ञाय च कथमपि सर्व गूढं चरितं राज्ञे निवेदयांचक्रुः / राजापि वज्रनिपातोपमं तद्वृत्तमाकर्ण्य रोषेण प्रज्वलन्नादिदेश बिह्वणस्य शूलारोपणम् / तदैव घातुकपुरुषैः शूलाधिरोपणस्थलं नीतो बिहणः, उक्तश्च-'भो वध्य, संनिहितस्तवाधुना मृत्युः / स्मर निजामाराध्यदेवताम्' इति / बिह्नणोऽपि राजसुतासक्तमना मृत्युभयमप्यगणयन् 'अद्यापि तां कनकचम्पकदामगौरीं' इत्यादि शशिलेखास्मरण. रूपां पश्चाशिकां समुदीरितवान् / अत्रान्तरे प्राणप्रियाया निजसुतायास्तस्मिन्गाढमनरागं निजमहिषीमुखादाकर्ण्य किंचिच्छिथिलितकोपो बिहणगुणगणवशीकृतस्वान्तैः पौरैः परिजनैर्मन्त्रिभिर्बोधितश्च ब्राह्मणवधभीरुनरेन्द्रः परमेश्वरेच्छामेव तादृशी मन्यमानो निवारयामास कविं शुलारोपणात् / समर्पितवांश्च तदैव तस्मै शशिलेखाम्, बहुग्रामगजतुरगसुवर्णरत्नादिसमृद्धिं च / एवं मृत्युमुखान्मुक्तो बिलणकविनृपतिप्रसादमासाद्य शशिलेखया समं चिरं सुखमनुबभूव' इति कथा वर्तते. परमियं कथा नातिविश्वासार्हा, यतो बिलणः ख्रिस्ताब्दीयैकादशशतकोत्तरार्धे कश्मी. रान्परित्यज्य समागतस्तदा अनहिलपत्तने चालुक्यवंशोद्भवो भीमदेवसूनुः कर्णराजो महीपतिरासीत्, न तु वैरिसिंहः. चापोत्कट(चावडा)वंशोद्भवो वैरिसिंहस्तु 920 मिते 1. बिहूणचरितप्रणेतुर्नाम नोपलभ्यते. 2. 'वीरसिंहः' इत्यपि नाम पुस्तके वर्तते. 3. पुस्तकान्तरे 'सुनारी' इति पाठोऽस्ति. 4. कर्णराजस्य राज्यसमयस्तु 1072 मितात्विस्ताब्दादारभ्य 1094 मितख्रिस्ताब्दपर्यन्तमासीत्..

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 360