Book Title: Kavyamala Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab Publisher: Nirnaysagar Press View full book textPage 8
________________ काव्यमाला। अपि कुपितचकोरीनेत्रसब्रह्मचारी भजति ककुभमैन्द्री कोऽपि सांध्यो विलासः // 4 // दधति गृहचकोराश्चन्द्रिकाम्भःशिलोञ्छं ___ क्वचन कनकशालाजालकाभ्यन्तरेषु / अपि रतिभवनानि व्यञ्जयन्ति प्रियाणां _ निधुवनसुखनिद्रां मूकपारावतानि // 5 // विडम्बयति दाडिमीकुसुममत्र सौत्रामणी दरिद्रति वियद्रमे मुकुलकान्तयस्तारकाः / वपुस्तुहिनदीधितेरपि चकास्ति कस्तूरिका __ कुरङ्गनयनारुणं वरुणलाञ्छितायां दिशि // 6 // (नेपथ्याभिमुखम् / ) आर्ये, अपि सुसंगतानि रङ्गमङ्गलानि / (विमृश्य / ) परामुखीवार्या / किं नु कारणं स्यात् / (स्मृतिमभिनीय / ) आस्थानावसरे नरेन्द्रतरणेः सा दाक्षिणात्या नटी नृत्यन्ती यददर्शि नूतनवयोविद्यानवद्या मया / तद्गोष्ठीरसनिर्भरण किमपि स्वप्ने यदद्य स्थितं मन्ये मन्युकषायितेन मनसा तेन स्थिता मे प्रिया // 7 // (सप्रत्ययम् / ) इतस्तावत् / / (प्रविश्य) नटी-इअमि / (क) . सूत्रधारः-अलमसंभाव्यसंभावनया / परिणयविधिरासीदावयोः पांसुलीला परिचयदृढरूढस्नेहयोर्खाल्य एव / स्मरसि किमपि तत्राप्यानुकूल्यात्परं य त्सपदि पुनरसौ मे पञ्चबाणः प्रमाणम् // 8 // नटीन मे कावि आसङ्का ।आणवीयदु किं अणुचिट्ठीयदु त्ति / (ख) (क) इयमस्मि / (ख) न मे काप्याशङ्का / आज्ञापयतु किमनुष्ठीयतामिति /Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 360