Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ काव्यमाला। चालुक्यपार्थिवकुलार्णवपूर्णचन्द्रः साम्राज्यमत्र भुवनत्रयगीतमेति // 13 // (पुरोऽवलोक्य / ) कथमयमस्मदाता महामात्यप्रणिधिभूमिकामाश्रित एव / तदेहि / अनन्तरकरणीयाय सज्जीभवावः / (इति निष्क्रान्तौ / ) प्रस्तावना। (ततः प्रविशति प्रणिधिः / ) . प्रणिधिः-अहो किमपि यौगन्धरायणप्रभृतिमहामात्यविजयिनोऽभ्यहिता मतिरमात्यसंपत्करस्य / तथा हि / वात्सल्यं न वहत्यपत्यविषये व्याक्षिप्यते न क्षणं दाक्षिण्येन समीहिते नववधूवर्गेऽपि धीराशयः / निष्णातः कुटिले नयाध्वनि चरन्नाचारपूतः प्रभो १ःसाध्यानपि साधयत्यभिमतानान्सुसाधानिव // 14 // अपि च / अस्याश्चर्यमयस्य मन्त्रगतयः स्वैरन्तरङ्गरपि ज्ञायन्ते न विधेरिवातिकुटिला वैदग्ध्यसीमाभुवः / श्रूयन्ते प्रतिभूभृतां वसतयस्त्वङ्गत्तुरंगावली विश्वोत्खेलखुराग्रखण्डितमणिक्षोणीतलाः केवलम् // 15 // किं च / शेषे प्रज्ञाविशेषः स्फुरति यदि किमु च्छद्मना पद्मनाभः संरम्भात्तेन तेन स्वयमसुरवधव्यग्रभावं दधार / . वाचामीशोऽपि सत्यं यदि विपुलमतिः श्रूयते वजिणः किं दैत्यावस्कन्दबन्दिग्रहणपरिभवश्यामला शक्रलक्ष्मीः // 16 // संप्रति प्रेषिताश्च प्रतिदिशं सेनापतय इति। (कर्ण दत्त्वा। आकाशमवलोक्य / ) अमरसरिदुपान्तभ्रान्तचक्राह्वचक्र भ्रममुरसिजमारैः काश्चन व्यञ्जयन्त्यः /

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 360