Book Title: Kalyanak Paramarsh Author(s): Buddhisagar Publisher: Jinduttsuri Gyanbhandar View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणकपरामर्शः ॥२॥ मर्शः, FoXX8XOXOXOXOXOXOXOXOX (परमश्रेयांसि ), सबेसि जिणाण हवंति णियमेण । भुवणऽच्छेरयभूया, कल्लाणफला य जीवाणं ॥३०॥ गन्भे (गर्भाधाने ) पश्चाशकोजम्मे य तहा, णिक्खमणे चेव णाणणिवाणे । भुवणगुरूण जिणाणं, कल्लाणा होंति णायबा ॥ ३१ ॥" (इदं ) वचः पञ्चाशके I क्तपञ्चशापश्च-महाकल्याणदर्शकम् । त्रिशलाकुक्षिगं गर्भ, नाकल्याणप्रलापकम् ॥ २२ ॥ उक्तगाथाद्विके गर्भो, महा- श्वतकल्याकल्याणनिश्चितः। कथं भवत्यकल्याण-स्त्रिशलोदरगो हि सः? ॥ २३ ॥ हरणमपहारश्चे-त्वयाऽकल्याणको णकपरा मतः। धारणं मातृकुक्षौ किं, त्वयाऽकल्याणकं मतम् ? ॥ २४ ॥ भगवद्वीरगर्भश्चे-त्वया कल्याणको मतः। *श्रीवीरो गर्भरूपश्च, किमकल्याणको मतः? ॥२५॥ उक्तं दिन * मनुक्तं तत्x, कल्याणकमशाश्वतम् । तेन किं त्रिशलाकुक्षौ, वीरोऽकल्याणको भवेत् ? ॥ २६॥ पश्च शाश्वतकल्याणा, एकेनाशाश्वतेन षट् । कल्याणकम ल्याणफलशाश्वतं, केनाकल्याणकं भवेत् ? ।। २७॥ पञ्चकल्याणतः षष्ठ-मकल्याणं कथं भवेत् ? । पञ्चमहानतात्षष्ठ त्वं राज्यामव्रतमपि किं भवेत् ? ॥ २८॥ यथा-पञ्चमहाव्रतात्वष्टं, रात्रावभोजनं व्रतम् । तथा-पञ्चकल्याणतः षष्ठं+, भिषेकेस___ * देवानन्दाकुक्षितत्रिशलाकुक्षिधारणात्मकस्य गर्भापहारस्य दिनमाश्विनकृष्णत्रयोदशीरूपं कल्पसूत्रादौ । ४ उक्तलक्षणमेव गर्भापहाराख्यमशाश्वतं कल्याणकं पञ्चाशके । मावेशश्चापि + ननु सङ्ख्याक्रमेण द्वितीयमपि षष्ठत्वेनोच्यमानं कथं सङ्गच्छते ? इति चेन्न, अभिप्रायापरिज्ञानात् , यतो यानिहि गर्भाधानादीनि पञ्च कल्याणकानि शाश्वतानि भवन्ति | कल्याणकसर्वेषां जिनानां, तेभ्योऽतिरिक्तत्वात् षष्ठत्वेनास्य निरूपणं गणधरसार्द्धशतकवृत्त्यादौ, नतु सङ्ख्याक्रमापेक्षया। न चैतदसतं, आगमेऽप्येवंविधस्य वस्तुनिरूपणस्य विद्यमानत्वात्, पञ्चकेऽस्य | यथा स्थानाङ्गस्य "उवसग्गगम्भहरणं" इत्यादिगाथाद्विके सङ्ख्याभावित्वेन द्वितीयमप्याश्चर्यमसंयतिपूजाख्यं दशमत्वेन विन्यस्तं, अत एव हि "दसमगमच्छेरमिणं, असाहुणो साहुणुव्व पुजंति । होहिंति तप्पसाया, दुभिक्खदरिद्दडमरगणा ॥ १५७ ॥” इति गाथया सम्बोधप्रकरणे कुगुरुवर्णनाख्ये द्वितीयेऽधिकारे ॥२ ॥ श्रीहरिभद्रसूरिभिरपि दशमत्वेन निरूपितं, ततः किं गणधरा हरिभद्रसूरिप्रभृतयश्चाप्य सातभाषिण' इति वक्तुं शक्यते केनापि ?, न केनापि, तथा कल्याणकेऽपीति भावः । For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12