Book Title: Kalyanak Paramarsh
Author(s): Buddhisagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणक जन्मादिषु चतुर्ष्ववे परामर्शः ॥ ४ ॥ नैतावन्मात्रमेव, किन्तु - जन्मादिषु चतुष्वैव, इन्द्राणां हि प्रजायते । उत्थानासनकम्पादि, स्थानके प्रोक्तमित्यपि * ॥ ४० ॥ नियतवने नोक्तः, सुरेशादिसमागमः । ततः कथं प्रकुर्वीरन, ध्रुवं कल्याणकोत्सवम् १ ॥ ४१ ॥ * किश्च - च्यवनेष्वपि देवाना -मागमो यदि निश्चितः । कथं तदैव शक्रेण, वीरो न वन्दितस्तदा ? ॥ ४२ ॥ * न्द्राणामाच्यवनानन्तरं चैव, न वन्दित इति स्फुटम् । ज्ञायते कल्पवाक्येन, "केवलकप्प" मादिना + ॥ ४३ ॥ ज्ञानोत्पत्तेरनन्तरं, समवसरणादिकम् । इन्द्राः स्वयं न कुर्वन्ति, तेनाकल्याणकं किमु ? ॥ ४४ ॥ अष्टोत्तरशतेनैव, सिद्धो य ऋषभप्रभुः । तदाश्चर्यमभूदाद्यं, किमकल्याणकं हि तत् १ ॥ ४५ ॥ तथा - सिद्धान्तोऽयं जिनेन्द्राणां * “तिहिं ठाणेहिं देवा अब्भुद्विजा ( सिंहासनादभ्युत्तिष्ठेयुरिति ), तं जहा - अरहंतेहिं जायमाणेहिं, जाव तं चेव, एवमासणाई चलेजा सीहणातं करेजा चेलुवखेवं करेजा । तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेज्जा, तं जहा- अरहंतेहिं० तं चैव" इति स्थान ३ उ०१। " जाव लोगंतिता देवा माणुस्सं लोगं हब्बमागच्छेज्जा, तं जहा-अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु" वृत्तिः- “यथा त्रिस्थानके प्रथमोद्देश के तथा देवेन्द्रागमादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति" स्थान ४ उ० ३ । + "केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ बिहरइ, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे दाहिणडुभरहे महणकुंडग्गाम नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए वक्तं पासइ, पासित्ता हतुचित्तमाणंदिए दिए परमानंदिए पीड्मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनी वसुरभि कुसुमचंचुमालइयकससियरोमकूवे विकसियवरकमलनयणवयणे पयलिय वरकडग तुडिय केऊरम उ डकुंडलहारविरायंतवच्छे, पालंबपलंबमाणघोलंतभूसणधरे ससंभ्रमं तुरिअं चवलं सुरिंदे सीहासणाओ अन्भुहेइ, अभुद्वित्ता पायपीढाओ पचोरुहद्द, पञ्चोरुहित्ता xxx यावत् "मत्थए अंजलिं कहु एवं वयासी -नमुत्थु णं०" इत्यादि कल्पसूत्रे ५ पत्रे । For Private and Personal Use Only सनप्रक म्पादिनिश्चयः, त्र्यशीति तमे एवाहि शक्रेण वन्दितो वीर

Loading...

Page Navigation
1 ... 8 9 10 11 12