Book Title: Kalyanak Paramarsh Author(s): Buddhisagar Publisher: Jinduttsuri Gyanbhandar View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्रुवे ? ॥ ३३॥ कल्याणं श्रेय उक्तं हि, श्रेयः कल्याणकं मतम् । मोक्षे वीरवियोगेऽपि *, मोक्षकल्याणकं मतम् ॥ ३४ ॥ जन्मादिषु नयेष्वेव, कल्याणकेषु जायते। भुवनत्रय उड्योतःt, सार्वानां पुण्यशालिनाम् ॥३५॥ निर्वाणे तु तमःस्तोमो, लोके खर्गे च जायते । ब्रूते स्थानाङ्गसूत्रं + हि, ततोऽकल्याणकं किमु ? ॥ ३६॥ यश्चोक्तः स्थानके तुर्ये, उड्योतो निर्वृतावपि । स हि देवागमाज्जातो , न तु खाभाविको भवेत् X॥ ३७॥ ये ब्रुवन्ति भवत्येव, कल्याणपञ्चकेष्वपि । देवेन्द्राद्यागमस्तैर्हि, दर्शितव्यं प्रमाणकम् ॥ ३८॥ जन्मादिषु चतुर्वेव, देवानां हि समागमः । प्रज्ञप्तो नियमेनैव, प्रज्ञप्त्यां x स्थानकेऽपि च ॥३९॥ KO-XOXOXOXOXOXOXOXOXOXOX __* गर्भापहारे देवानन्दायाः खप्ना हृता अत उरस्ताडितस्तयेति जल्पाकैर्विमृश्यमिदं, किं न जातो वीरनिर्वाणे गौतमखामिनो विषादः । + "तिहिं ठाणेहिं लोगु(देवु)जोते (लोकोझ्योतो लोकानुभावान्मनुष्यलोके देवागमाद्वा) सिया, तं जहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पब्वयमाणेसु, अरहताणं णाणुप्पायमहिमासु" इति स्थान ३, उ०१। + "तिहिं ठाणेहिं लोग(देव)धयारे सिया, तं जहा-अरिहंतेहिं बोच्छिजमाणेहिं, अरिहंतपत्नत्ते धम्मे वोच्छिन्नमाणे, | पुब्वगते वोचिछजमाणे" इति स्थान ३, उ० १। "चउहिं ठाणेहिं लोउज्जोते सिता, तं जहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पग्वतमाणेहिं, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिनिब्वाणमहिमासु" इति स्थान ४, उ०३।"लोकोड्योतश्चतुष्यपि स्थानेषु देवागमात् , जन्मादित्रये तु स्वरूपेणापि" इति वृत्तौ । Xx “गोयमा! जे इमे अरिहंता भगवंता, एएसि णं जम्मणमहेसु वा, निक्खमणमहेसु वा, णाणुप्पायमहिमासु वा, परिनिब्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य" इति भगवत्यां १७० पत्रे। || "चउहिं ठाणेहिं देविंदा माणुस्सं लोगं हवमागच्छंति एवं जहा तिठाणे" | तथाहि-"एवं सामाणिया तायत्तीसगा लोगपाला देवा अग्गमहिसीओ देवीओ परिसोववनगा देवा अणियाहिवईदेवा भायरक्खा देवा माणुसं लोग हब्वमागच्छति" इति स्थान ४ उ०३। For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12