Book Title: Kalpasutra Moolpath
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Bhimsinh Manek Shravak Mumbai

View full book text
Previous | Next

Page 134
________________ कल्प ॥६५॥ KSINEE***NIREESEXSEX****88888SEMRENT नामं पन्नत्ते, जे उजमनेणं निग्गंयेणं वा निग्गंथीए वा जाव पडिले दियवे नवासे तंबीअ- बारसो. *सुहुम॥३॥से किं तं हरियसुढुमे ? दरिदसुढुमे पंचविहे पम्मत्ते, तंजदा-किएदे जाव सुकिल्ले।। अखि दरिअसुहमे पुढवीसमाणवप्मए नामं परमत्ते,जे निग्गंथेणं वा निग्गंथीए वा अन्नीक*णं अनिकणं जाणियवे पासियवे पडिले दियवे नवासे तं दरिअसुटुमे॥४॥से किं तं पुष्फसुहुमे ? पुप्पसुटुमे पंचविहे परमत्ते,तंजहा-किएदे जाव सुकिल्ले। अनि पुप्फसुहुमे रुकसमा वरमे नाम पमत्ते,जे उनमणं निग्गंथेणं वा निग्गंथीए वा जाणियवे जाव पडिलेदियवे नवासे तं पुप्फसुहुमे॥५॥से किं तं अंमसुठुमे? असुठुमे पंचविहे परमत्ते, तंजहा-नदंसं-- मे, नक्कलियंके, पिपीलिअंमे, इलिमे, हल्लाइलिमे, जे निग्गंथेण वा निग्गंथीए वा जाव । पडिलेहियवे नवर।से तं अंम्सुहुमे ॥६॥से किं तं लेणसुटुमे ? लेणसुडुमे पंचविदे पामत्ते, तंजहा-नत्तिंगलेणे, निंगुलेणे, उखुए, तालमूलए, संबुक्कावट्टे नामं पंचमे, जे बनमत्थेण निग्गंथेण वा निग्गंथीए वा जाणियवे जाव पडिलेदियवे नवासे तं लेणसुठुमे।ासे किं तं ॥६५॥ For Private Personal use only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142