Book Title: Kalpasutra Moolpath
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Bhimsinh Manek Shravak Mumbai
View full book text
________________
कल्प०
विए निरकू इबिजा अम्लयरिं विगई आदारित्तए, नो से कप्पश्अणापुनित्ता आयरियं बारसो. वा जाव गणावलेययं वा जंवा पुर केट्ट विदरश्,कप्पश्से आपुबित्ता आयरियं जाव आदारित्तए-'श्वामिणं नंते! तुनेदि अनगुमाए समाणे अन्नयरिं विगइंदारित्तए एवश्यं । वा एवयखुत्तो वा, ते य से वियरिजा, एवं से कप्पश् अस्मयरिं विगई आदारित्तए, ते य से नो वियरिजा,एवं से नो कप्पश् अमयरिं विगइंआदारित्तए, से किमाद्नंते? आयरिया पचवायं जाणंति॥४ावासावासं पजोसविए निरकु इबिजा अम्मयरिं ते चियं आनट्टित्तए, |तं चेव सवं नाणियवं ॥४ा वासावासं पङोसविए निरकु इबिजा अस्मयरं उरावं कल्लाणं सिवं धर्म मंगलं सस्सिरीयं महाणुनावं तवोकम्मंजवसंपजित्ता णं विदरित्तए, तं चेवं सवं| नाणियत्वं ॥५॥वासावासं पङोसविए निरकु इबिजा अपबिममारणंतियसंलेदणाजूसणाजुसिए नत्तपाणपडियाशकिए पाउँवगए कालं,अणवकंखमाणे विदरित्तए वा निकमि*त्तए वा पविसित्तए वा, असणं वा १ पाणं वा एखाश्मंवा ३ सामं वा आदारित्तए वा,
१ काउं इति प्रत्यन्तरेः २ तेगिच्छं इत्यापि पाठः
॥६६॥
Jain Education International
ForPrivate LPersonal use Only
www.jainelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142