Book Title: Kalpasutra Moolpath
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Bhimsinh Manek Shravak Mumbai

View full book text
Previous | Next

Page 140
________________ कल्प ॥६॥ गिएिहत्तए, तंजहा-वेनधिया पडिखेदा साइजिया पमऊणा ॥६॥ वासावासं पङोसवियाणं निग्गंथाण वा निग्गंथीण वा कप्पश् अस्मयरिं दिसिं वा अणुदिसिं वा अवगिज्जिय जत्तपाणं गवेसित्तए।से किमानते? उस्सामं समणा नगवंतो वासासु तवसंपनत्ता नवंति, तवस्वी उब्बले किलंते मुविज वा पवडिङ वा, तमेव दिसं वा अणुदिसंवा समणा *नगवंतो पडिजागरंति॥६॥वासावासं पङोसवियाणं कप्पक्ष निग्गंथाण वा निग्गंधीण वा * * गिलाणदेलं जाव चत्तारि पंच जोयणाइंगंतुं पडिनियत्तए, अंतरावि से कप्पश्वचए,नो से , कप्पश्तं रयणिं तचेव उवायणावित्तए॥६॥श्च्चेयं संवचरिअं थेरकप्पं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मकाएण फासित्ता पालित्ता सोनित्ता तीरित्ता किट्टित्ता आरा|दित्ता आणाए अणुपालित्ता अबेगश्ा समणा निग्गंथा तेणेव नवग्गदणेणं सिमंति मुच्चंति परिनिवाइति सबउकाणमंतं करिति, अबेगा उच्चेणं नवग्गहणणं सिज्जंति जाव सबउकाणमंतं करिंति, अबेगश्या तच्चेणं नवग्गहणेणं जाव अंतं करिंति, सत्तघ्न ॥६ ॥ Join Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142