Book Title: Kahe Kalapurnasuri Part 04 Hindi
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Jain Tirth
View full book text
________________
॥श्री अर्हते नमः ॥ ॥ श्री पद्म-जीत-हीर-कनक-देवेन्द्र-कलापूर्ण-कलाप्रभसूरिगुरुभ्यो नमः ॥ * उद्घाटित - पुस्तक - परीक्षा *
कहे कलापूर्णसूरि-४|
• सूचनानि . • पुस्तकाधारेणैव उत्तराणि आवश्यकानि ।
पुस्तकाधारमन्तरेण लिखितानि सत्यानि अपि उत्तराणि सत्यानि न
गणिष्यन्ते । • सर्वाभिः सार्धं सम्भूय इमानि उत्तराणि लिखितानि चेत् एवं लिखन्तु __ यथा अस्माभिः सर्वाभिः मिलित्वा इदं लिखितमिति । • उत्तरैः सह पुस्तक-पृष्ट-संख्याकाः अवश्यं लेख्याः । • प्रश्न १ : अधोलिखितानां प्रश्नानामुत्तराणि केवलं द्वित्राभिः पङ्क्तिभिः लिखन्तु ।
(१०) (१) शरणागतेः कोऽर्थः ? (२) 'सूत्राणि' इत्यस्य कोऽर्थः ? (३) ज्ञानाचार-ज्ञानभावनयोः विशेषः गुरुपादैः कथं ज्ञापितः ? (४) पदध्यान-परमध्यानयोः कः प्रतिविशेषः ? (५) शरणचतुष्टये नवपदानि कथं समाविष्टानि ? (६) ज्ञानी अन्यज्ञानिनं कथं विजानीयात् ? (७) अन्तःस्थितः प्रभुः कदा दृश्येत ? (८) भगवता विशिष्टं योग-क्षेम-करणं कदा विधीयते ? (९) आत्म-साम्राज्य-सिंहासनात् मोहभूपाऽपसारणार्थं साधनायां
किमावश्यकम् ? (१०) वृद्धिः एकता तुल्यता' इमे त्रयः भावाः श्रीचरणैः सक्षेपेण
कथं सम्बोधिताः ? तनाम केन उदाहरणेन ?
• प्रश्न २ : अधःस्थितेभ्यः शब्देभ्यः एकम् असमीचीनं शब्द गवेषयन्तु । तं शब्द लेखन्या कुण्डलितं कुर्वन्तु । पुस्तकाधारेणैव
कहीं
४ ***************************** ३७९

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420