Book Title: Kahe Kalapurnasuri Part 04 Hindi
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Jain Tirth

View full book text
Previous | Next

Page 412
________________ (१०) मनसः सीमायां पूर्णायामेव... (A) प्रभु - मन्दिर परिसरप्रारम्भो भवति । (B) समाधि - सीमा- प्रारम्भो भवति । (C) वास्तव: आनन्दः स्रवति । श्रद्धा-सीमा- प्रारम्भ भवति । (D) • प्रश्न ४ : अधस्तनानि वाक्यानि केन उक्तानि ? तत् ज्ञापयन्तु । वक्तुः नाम पुस्तकपृष्टाङ्कं च लिखन्तु । ( १० ) ( सूचना : यद्यपि सर्वं पुस्तकं प्रायः गुरुपादवदननिर्गतवचनरूपमेव । अतः तन्नाम लिखितं चेत् असत्यं न गण्येत, तथापि इह तन्नाम अलिखन्तीभिः भवतीभिः अवान्तर- वक्तुः नाम लेखनीयम् । द्वौ वक्तारौ (मौलिक : अनुवादकश्च ) सम्भवेतां चेत् द्वे नाम्नी लेख्ये । (१) राम नाम्ना दृषदोऽपि तरेयुः । (२) 'कहेता कलापूर्णसूरि' पुस्तकं प्रकाश्यतामित्येव अभिलाषा । (३) स्वामिरामदासाः तेषाम् अष्टमाः दसमाः वा पूर्वजाः । (४) बद्रिनाथे अस्मदीयाः विद्वांसः मुनिश्रीजम्बूविजयाः चिन्तिताः सन्ति । (५) प्रत्येक - रथ्यायां द्वौ द्वौ शङ्कराचार्यौ भ्रमतः । (६) वर्षति जले क्लिन्नीभवतां गमनं वरं, न तु वाटके गमनं वरम् । (७) परमचेतनया मत्तः लेखितम् । (८) त्वत्संयमविकासार्थं त्वया महाभद्रविजयाः न त्याज्या: । - ( ९ ) भगवद्भ्यः एव न स्वतः, नापि अन्येभ्यः । • ( १० ) स्वविशिष्टनैपुण्यात् आगमान् पुस्तकारूढान् विधाय देवर्धिगणिभिः महत् युगप्रवर्तकं कार्यं विहितम् । • प्रश्न ५ : अवकाशं पूरयन्तु । पृष्टाङ्‌कोऽपि लेख्यः एव । (१०) हृदयं विकसति च मस्तिष्कं विकसति । ( १ ) ( २ ) अपि (३) शब्दस्थाने इह ( ४ ) यथा यथा भक्त: शक्तेः ३८२ ********* उपदिशति तत्रैव उपविशन्ति । शब्दः प्रयुक्तोऽस्ति । कुर्यात् । - स्वीकुर्यात् तथा तथा सः ********** कहे कलापूर्णसूरि

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420