Book Title: Kahe Kalapurnasuri Part 04 Hindi
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Jain Tirth
View full book text
________________
EEC
• प्रश्न ९ : अधस्तनानां वाक्यानामाधारेण सङ्ख्याकमिताक्षरान् (यथा-(४) इति लिखितं स्यात् चेत् चतुरक्षरः शब्दः आवश्यकः) शब्दान् गवेषयन्तु । गवेषितानां तत्प्रत्येकशब्दानां द्वितीय-द्वितीयाऽक्षरैः अष्टादशाऽक्षराणाम् एकं तद् गूर्जरभाषानिबद्धं वाक्यं प्रकटितं स्यात् यत् पुस्तके प्रत्येक-वाचना-प्रारम्भे बृहद्भिः अक्षरैः लिखितेषु वाक्येषु एकं वाक्यं स्यात् । पृष्टाङ्कोऽपि लेख्यः । (२७) (सूचना - संयुक्ताक्षरम् एकमेव गणनीयम् । शब्दाः स्वयं स्वतः वदन्तः सन्ति इति उत्प्रेक्ष्य वाक्यानि लिखितानि सन्ति इति अवधेयम् । (१) - [३] भगवतः माम् अपसारयिष्यति भवान् चेत्
भवदीया साधना मूल्यहीना । - [३] मयि एकमपि अस्थि मा भवतु तथापि अहं
बलोत्कटमल्लानामपि अस्थीनि भक्तुं शक्नोमि । . (३) - [३] फल-मिष्टान्नादिकं विनैव अहं अद्भुतरसास्वादं
- कारयितुं शक्नोमि । (४) [३] मया विना भवज्जीवनं न सम्भवेत् भवान् बालो
भवतु वृद्धो वा, साधुः भवतु गृहस्थो वा ।
(गूर्जरभाषा-शब्दः) [३] मया विना न किञ्चित् संयम-जीवन-साफल्यम् । [३] मां भवन्तः मनसः अपसारयितुं शक्नुवन्ति चेद्
न दूरे समाधिः । [३] माम् आसेव्य आगताभ्यः कन्याभ्यः दीक्षा
दानात् पूर्वं भृशं सावधानाभिः भाव्यम् ।
(आङ्ग्लशब्दः) [४] संस्कृताध्ययनं जातं चेद् माम् अवश्यं पठन्तु ।
मयि व्यवहारकौशल्यनिधानमस्ति । . [२] भोजनान्ते ममासेवनम् अमृततुल्यमिति वैद्याः
वदन्ति । (गूर्जरभाषा-शब्दः) [४] स्वयं भगवन्महावीरवदनात् अहं श्लाघां
प्राप्तवानस्मि । - (११) - [६] अहमस्मि एकं तीर्थस्थानम् । कहे कलापूर्णसूरि - ४ ***
22
४******************************३८५

Page Navigation
1 ... 413 414 415 416 417 418 419 420