SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ EEC • प्रश्न ९ : अधस्तनानां वाक्यानामाधारेण सङ्ख्याकमिताक्षरान् (यथा-(४) इति लिखितं स्यात् चेत् चतुरक्षरः शब्दः आवश्यकः) शब्दान् गवेषयन्तु । गवेषितानां तत्प्रत्येकशब्दानां द्वितीय-द्वितीयाऽक्षरैः अष्टादशाऽक्षराणाम् एकं तद् गूर्जरभाषानिबद्धं वाक्यं प्रकटितं स्यात् यत् पुस्तके प्रत्येक-वाचना-प्रारम्भे बृहद्भिः अक्षरैः लिखितेषु वाक्येषु एकं वाक्यं स्यात् । पृष्टाङ्कोऽपि लेख्यः । (२७) (सूचना - संयुक्ताक्षरम् एकमेव गणनीयम् । शब्दाः स्वयं स्वतः वदन्तः सन्ति इति उत्प्रेक्ष्य वाक्यानि लिखितानि सन्ति इति अवधेयम् । (१) - [३] भगवतः माम् अपसारयिष्यति भवान् चेत् भवदीया साधना मूल्यहीना । - [३] मयि एकमपि अस्थि मा भवतु तथापि अहं बलोत्कटमल्लानामपि अस्थीनि भक्तुं शक्नोमि । . (३) - [३] फल-मिष्टान्नादिकं विनैव अहं अद्भुतरसास्वादं - कारयितुं शक्नोमि । (४) [३] मया विना भवज्जीवनं न सम्भवेत् भवान् बालो भवतु वृद्धो वा, साधुः भवतु गृहस्थो वा । (गूर्जरभाषा-शब्दः) [३] मया विना न किञ्चित् संयम-जीवन-साफल्यम् । [३] मां भवन्तः मनसः अपसारयितुं शक्नुवन्ति चेद् न दूरे समाधिः । [३] माम् आसेव्य आगताभ्यः कन्याभ्यः दीक्षा दानात् पूर्वं भृशं सावधानाभिः भाव्यम् । (आङ्ग्लशब्दः) [४] संस्कृताध्ययनं जातं चेद् माम् अवश्यं पठन्तु । मयि व्यवहारकौशल्यनिधानमस्ति । . [२] भोजनान्ते ममासेवनम् अमृततुल्यमिति वैद्याः वदन्ति । (गूर्जरभाषा-शब्दः) [४] स्वयं भगवन्महावीरवदनात् अहं श्लाघां प्राप्तवानस्मि । - (११) - [६] अहमस्मि एकं तीर्थस्थानम् । कहे कलापूर्णसूरि - ४ *** 22 ४******************************३८५
SR No.032620
Book TitleKahe Kalapurnasuri Part 04 Hindi
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherVanki Jain Tirth
Publication Year
Total Pages420
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy