SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ (६) हर्म्यम् (७) स्फटिकम् (८) आदर्शः (९) सर्पः (१०)पशवः (११)अन्धकारः (१७) ऐश्वर्यम् (१८) तीर्थम् (१९) रथः (२०) अविरतिः (२१) चन्दनम् (२२) नाद-श्रवणम् । • प्रश्न ८ : अधस्तने चन्द्रमसि, अस्मिन् पुस्तके (कहे कला. ४) लिखितानां अष्टग्रन्थानां नामानि राहोरन्धकारत्वाद् इतस्ततः भ्रान्ति गतानि सन्ति । तन्नामानि गवेषयन्तु । सकृत् प्रयुक्ते अक्षरे तस्य पुनः प्रयोगः निषिद्धः । तत्प्रत्येकग्रन्थसम्बन्धि पङ्क्तिवाक्यादिकं लिखन्तु, यत् पुस्तके लिखितमस्ति । पृष्टाङ्कलेखनमपि मा विस्मरन्तु । (८) उ ल वि र स्तो ण वि सा र त्ति धा अ त रा स वै ण रा रो प ग्य म द्धा हा सात शा ग स्त के लि सा सु श च क य आ त न ति भ र रित्र झा र मि ३८४ ****************************** कहे क
SR No.032620
Book TitleKahe Kalapurnasuri Part 04 Hindi
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherVanki Jain Tirth
Publication Year
Total Pages420
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy