SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ( १२ ). (१३). ( १४ ). ( १५ ). ( १६ ). ( १७ ). [३] मां न उपलक्षितवन्तः भवन्तः ? अहमस्मि विद्वान् पुरुषः । [४] अहं न तुष्येयं चेत् जगज्जीवनं कष्टपूर्णं स्यात् । [२] मदीये क्षेत्रे आगत्य यशोविजयैः सरस्वतीप्रसादो लब्धः । [४] अहमस्मि संहार - देव: ( अजैनदृष्ट्या ) [५] परिणयनाऽनन्तरं आदौ या पत्नी मह्यं न रुचिता, तया एव अस्मत्कुलं स्वयशसा धवलीकृतम् । [३] मया विना केवलं विचाराणां वचनानां वा नास्ति बहुमूल्यम् । [४] सफलार्थे अहं प्रयुज्ये । ( १८ ) - • प्रश्न १० : कहे कलापूर्णसूरि- ४ इति पुस्तकं पठतां भवतां हृदये जातानि संवेदनानि लिखन्तु केवलं १०-१५ पङ्क्तिभिः । ( २० ) • प्रश्न ११ : कहे कलापूर्णसूरि- ४ पुस्तकस्थस्य १३५-१३६ पृष्टाङ्कलेखनस्य (आ. सु. १०, ८-१० - २०००) संस्कृतानुवादं कुर्वन्तु । (१४) • प्रश्न १२ : अस्मिन् प्रश्नपत्रे परीक्षा-पद्धतौ वा काः काः क्षतयः दृष्टाः ? तन्निवारणार्थं किं विधेयमिति ज्ञापयन्तु । (१०) ( अनयोः द्वयोरपि प्रश्नयो: उत्तरे पृथक् पत्रे लिखन्तु । ) ३८६ **** ** कहे कलापूर्णसूरि
SR No.032620
Book TitleKahe Kalapurnasuri Part 04 Hindi
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherVanki Jain Tirth
Publication Year
Total Pages420
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy