Book Title: Kahe Kalapurnasuri Part 04 Hindi
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Jain Tirth

View full book text
Previous | Next

Page 413
________________ (५) - .यथा यथा अल्पीभवन्ति तथा तथा वृद्धि गच्छेत् । एतस्य ध्यानं __ स्वभाषायां _ _ गुलिका कथयति । (७) - मूलं श्रीभगवानस्ति । (८) सर्व _ _ मौलं कारणं ___ आन्ध्यमस्ति । (९) यदा वयं ___ करणेच्छवस्तदा __ मन्येमहि । (१०) - विना न शोभां गच्छेयुः । • प्रश्न ६ : अधस्तनशब्दाः यत्र स्युः तत् स्तवन-श्लोक-गीत काव्यपङ्क्त्यादिकं लिखन्तु । पृष्टाङ्कमपि लिखन्तु । (१०) (१) रहस्सं (२) घाट (३) मत्ता (४) व्यवहार (५) अव्याबाध (६) निरीह (७) संवेद्यं (८) श्याम (९) दधतः (१०)उवाओ • प्रश्न ७ : अधस्तनेषु शब्देषु कः शब्दः केन सह उपमितः तद् दर्शयन्तु । पृष्टाङ्कमपि लिखन्तु । (११) यथा-ऊर्जःस्थानं (पावर हाउस) - भगवान् - पृ. २३७ (१) गव्यूतार्थदृषद् (माइल-स्टोन) (१२) पापानि (२) सज्जनः (१३) दुर्गुणाः (३) खातिका (१४) मनः (४) भक्तः (१५) भगवान् (५) भोजनशाला (१६) आत्मा (कहे कलापूर्णसूरि - ४** ४******************************३८३

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420