Book Title: Kahe Kalapurnasuri Part 04 Hindi
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Jain Tirth
View full book text
________________
(४) मनसि अतिशान्तावस्थे एव...
(A) अन्तः स्थितः विभुः दृश्येत । (B) अनाहतनादः श्रूयेत ।
(C) जगज्जीवेषु हृदयं संवेदनशीलं स्यात् । (D) हृदि मुक्ति: प्रादुर्भवेत् । (५) आज्ञापालनं भवन्तः कुर्युश्चेद् भगवान्... (A) योग- क्षेमे कुर्यादेव ।
(B) भवन्तं मुक्तिं नयेदेव । (C) भवत्संसारं परिमितं कुर्यात् । (D) दुःखेभ्यः मुक्ति दद्यात् ।
(६) श्रद्धायाः अर्थः इह...
(A) प्रसन्नता इति कृतः । (B) भक्तिः इति कृतः । (C) मोक्षगमनयोग्यता इति कृतः । (D) सहजमलहास : इति कृतः । (७) द्वारोद्घाटनम्, तन्नाम...
(A) अहङ्काराऽपसारः । (B) विवेक-जागरणम् । (C) प्रभोरागमनार्थमामन्त्रणम् । (D) ज्ञानस्य ज्ञानिनश्च आदरकरणम् । (८) इन्द्रत्व - चक्रवर्तित्वम्...
(A) समृद्धिविजृम्भितमेव ।
(B) अपि एकं प्रभु-भक्तिकारणम् । (C) रोगः एव ।
(D) भोगः एव ।
(९) सम्यग्दर्शननयनाभ्यां विना...
(A) जगत् सम्यग् ज्ञातुं न शक्यम् ।
(B) जीवमैत्री दृढा न स्यात् ।
(c)
(D)
परितः तमः एव ।
भगवान् न ज्ञायते ।
कहे कलापूर्णसूरि ४****
.
** ३८१

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420