Book Title: Kahe Kalapurnasuri Part 04 Hindi
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Jain Tirth

View full book text
Previous | Next

Page 411
________________ (४) मनसि अतिशान्तावस्थे एव... (A) अन्तः स्थितः विभुः दृश्येत । (B) अनाहतनादः श्रूयेत । (C) जगज्जीवेषु हृदयं संवेदनशीलं स्यात् । (D) हृदि मुक्ति: प्रादुर्भवेत् । (५) आज्ञापालनं भवन्तः कुर्युश्चेद् भगवान्... (A) योग- क्षेमे कुर्यादेव । (B) भवन्तं मुक्तिं नयेदेव । (C) भवत्संसारं परिमितं कुर्यात् । (D) दुःखेभ्यः मुक्ति दद्यात् । (६) श्रद्धायाः अर्थः इह... (A) प्रसन्नता इति कृतः । (B) भक्तिः इति कृतः । (C) मोक्षगमनयोग्यता इति कृतः । (D) सहजमलहास : इति कृतः । (७) द्वारोद्घाटनम्, तन्नाम... (A) अहङ्काराऽपसारः । (B) विवेक-जागरणम् । (C) प्रभोरागमनार्थमामन्त्रणम् । (D) ज्ञानस्य ज्ञानिनश्च आदरकरणम् । (८) इन्द्रत्व - चक्रवर्तित्वम्... (A) समृद्धिविजृम्भितमेव । (B) अपि एकं प्रभु-भक्तिकारणम् । (C) रोगः एव । (D) भोगः एव । (९) सम्यग्दर्शननयनाभ्यां विना... (A) जगत् सम्यग् ज्ञातुं न शक्यम् । (B) जीवमैत्री दृढा न स्यात् । (c) (D) परितः तमः एव । भगवान् न ज्ञायते । कहे कलापूर्णसूरि ४**** . ** ३८१

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420