Book Title: Jinmahendrasuriji ko Preshit Prakrit Bhasha ka Vignapti Patra
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ अनुसन्धान ३३ चलणपरियरियापरायणो आणाकारी सयलसावगजणसंघो सिरिपुज्जाणं वरभत्तीए अभिवंदिऊण विपत्तिं विण्णव । तंजहा मायंडमंडलावत्तप्पमाणपयाहिणेण परिमिया भुज्जो भुज्जो दुवालसावत्तवंदणावसेया तहा इत्थ सिरिपुज्जाणं पसायओ सावगाणं सयलसुहमत्थि । सिरिपुज्जाणं साहुसीसपरियरसहियाणं सुहसायकुसलखेमाण पवति सया समीहाओ ( मो ? ) । अवरं च - सिरिपुज्जाणं पज्जोसवणसव्वोदतसंसूयगो किवापत्तो समागओ । अन्ने जे सावगाणं नाणं पत्ता दिना ते सव्वेसिं हत्थे पत्तेयं समप्पिया । पत्तमज्झत्थसमायारवायणाओ अईव आणंदो सिरिपुज्जचलणफासणक्कप्पो पयडीहुओ, बहूणं भव्वाणं सुहभावणा विवड्ढिया । तहा य 16 इत्थ सिरिपज्जोसवणापव्वराओप्पहाणप्पबलवरतवनियमपोसहोववास पडिक्कमणेहिं महिमभरो जाओ । सिरिकप्पसुत्तस्स नव वक्खाणा बहुअविग्घेण अईवदित्ता जाया । वक्खाणं सोऊण बहूहिं जणेहिं कंदमूलराइभोयणपमुहमकज्जं परिहरियं । तहा य सावय - सावियाण मज्झे छट्ट-अट्ठम- दसम दुवालसाइबहुविहो तवो जाओ । मासक्खमणमेगं चंपाभिहाणयाए सावियाए कयं । तहा संवच्छरि पडिक्कमणं एगसत्तरिसावगेहि कयं । तत्थ य चत्तारि सावगेहिं गोलेछा भैरुदास, कटारीया छोटमल्ल उमेदमल्ल, बलाही गुमांनचंद, चोपडा सोभाचंद सुकलचंद - नामेहिं सव्वेसि पडिक्कमणकारगाणं सिरिफलाणि पत्तेयं दित्राणि । संवच्छरिपारणगे पंचमिदिणे सव्वेहिं खरतरगणसावगेहिं साहम्मियवच्छल्लं कयं तत्थ सावगा तिन्नि सया भुत्ता । अईव सोहा पाउन्भूया इच्चाइ धम्मकिच्चाणि हरिसेण संजाया । तहा " - आसाढसुदिबीयबुहवाराओ सिरिआयारपढमअंगो वक्खाणे संघेण जयसेहरमुणिसगासाओ मंडाविओ, उवरिं महीवालचरित्तो भावणाहिगारे वचिज्जइ । तत्थ बहवे सावगा सुणणत्थमागच्छंती । जिणवाणीनीरकन्नफासाओ कम्मपंकमलसरीरत्थं धोवंति । संपयं लोगविजयाभिहाणबीयज्झयणस्स बितिउद्देसगस्स वक्खाणं हवइ । सिरिपुज्जाणं पभावओ बहुजणाणं धम्मफलं मूलं वडिस एसा सिद्धंतसुणणदुल्लहसामग्गी अम्हारिसाणं मंदभग्गजणाणं पुज्जप्पभावं विणा अन्नत्थ कत्थ मिलइ । तहा य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12