Book Title: Jinmahendrasuriji ko Preshit Prakrit Bhasha ka Vignapti Patra
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
September-2005
17
जं किंचि संवच्छरंसि सावगेहि सिरिपुज्जाणं दुटुं विणयपडिवत्तिरहियं समायरियं सेत्तं गणवईहिं खमियव्वं उवसमियव्वं खमियमुचियढे सुयसायरटे बउसुयहरटे पसायपरटे सिरिपुज्जाणं सावगा खमंति उवसमंति, सिरिपुज्जेहि वि उवसमियव्वं । वयं सेवगा म्हि सेवगाणं भवयाणमेव लज्जा अस्थि, अम्हाणं तु सिरिमयाणमेव आधारोत्थि । किंबहुणा लिहिएण ? सावगजणेसु किवापीइभावो वड्डेयवो, न छड्डेयव्वो सिणेहो, तुब्भे खमासायरा गुणग्गाहिणो गुणनिहिणो परुवयारपरा विज्जह । तहा य 'जोगखेमकरो नाहो' इय निरुत्ती सिरिमएसु विज्जए । धन्ना तत्थ पुरनिवासिणो भवियजणा जे सिरिपुज्जाणं दंसणं निच्चं करिति, तुज्झ वयणकमलविणिग्गया अमयसरोवमा वाणी सुणंति । अम्हाणं दसणाभिलासा एवं । यतः -
यथा चकोरस्तुहिनांशुबिम्बं, यथा रथाङ्गो दिवसाधिनाथम् ।
यथा मयूरो जलदं समन्तात्, तथा भवद्दर्शनलालसोऽहम् ।। पुण पत्तप्पदाणेण धम्मनेहलया विवड्णीया । यतः
मनोभूमौ जाता प्रकृतिचपला या विधिवशात्, गुरो वृद्धि नेया प्रचुरगुणपुष्पप्रसविनी । तथा संसेक्तव्या स्मृतिमुपगतैर्वाक्यसलिलै
येथेयं न म्लानिर्भवति मृदुलस्नेहलतिका । तहा अम्हाओ पुज्जभत्ती हीणपुन्नत्तणओ किमवि न संपज्जइ तस्सावराहो खमियव्वो । तहा तत्थ वायगसिरि ५ सागरचंदगणिमादीणं सव्वसाहूणं वंदणा कहेयव्वा । इत्थजोग्गं भत्तिकिच्चं लिहेयव्वं । पयमत्तक्खरहीणाहियस्सावराहो सोहेयव्वे(सहेयव्वो?) । वरिसे अट्ठारसयसत्तणउयाहिए कत्तिय-धवलसत्तमीए रविवारदिणे एसो विष्णत्तिलेहो जयसेहरेण मुणिणा लिहिओ ।
तथा श्रीसंघनी वीनती आ है - अठै श्रीसंघनै कीरपा कर वंदावसी। अप्रं च अठारा खेत्र जोग्य जांणने श्रीजी महाराज पं । श्री नेमचंदजी मनरूपजी नगराजजी जसराजजी नै मेलाया सो श्री जयनधरमनो बोहत उदोत हुवो । श्रीसंघ सरावक सरावीका ने वखांण वांणी सुणने धरमध्यांननो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12