Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 281
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७५ ) लुम्पन् स्वैर्गोविलासैर्जगति घनतमो दुर्नयध्वस्ततत्त्वाssoोकं सद्धीरपाता शमरुचिरपवित्रास ! हारिप्रभाव ! ॥१॥ - Xस्रग्धरा (७, ७, ७, ) लोकानां पूरयन्ती सपदि भगवतां जन्मसंज्ञे गतिमें, हृद्या राजीवनेत्राभवतुद्मरसार्थानताऽपातमोहा । साक्षात् किं कल्पवद्धिर्विबुधपरिगता क्रोधमानार्तिमायाहृद् या राजीवनेत्रा भवतु दमरसाऽर्थानतापा तमोहा २- स्रगू० उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूषपानाssस्वादे शस्तादरातिक्षतशुचि सदनेकान्त ! सिद्धान्त ! रागः । रङ्गद्भङ्गप्रसङ्गोल्लसद समनये निर्मितानङ्गभङ्ग स्वादेश ! स्वाद रातिक्षतशुचिसदने कान्त ! सिद्धान्तरागः ३ - स्रग्. वागदे ! विप्रीणयन्ती पटु विविधनयोनीतशास्त्रार्थनिष्ठाशङ्कान्ते देहि नव्येरितरणकुशले ! सुभ्रु ! वादे विशिष्टम् । श्रद्धाभाजां प्रसादं सुमति कुमुदिनीचन्द्रकान्ति प्रपूर्णाशं कान्ते ! देहिनव्येऽरितरणकुशले सुभ्रुवा देवि ! शिष्टम् ४- स्रग्. १३ श्रीविमलजिनस्तुतयः । ! नमो हतरणायते ! समदमाय : पुण्याशयासभाजित ! विभासुरैर्विमल ! विश्वमारक्षते । न मोहतरणाय ते समदमाय ! पुण्याशयाऽसभाजितविभासुरैर्विमलविश्वमारक्षते ! ||१|| - पृथ्वी (८, १) महाय तरसाहिताऽजगति बोधिदानामहो दया भवतु तताsसकलहासमानाऽभया । X म्रौ भनौ यः स्रग्धरा छछैः । ज्सजस्यलगाः पृथ्वी जैः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301