Book Title: Jayanti Charitram
Author(s): Malayprabhsuri, Vijayakumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 333
________________ बपन्तीप्रकरणपतिः / ग्रंथकारस्य वंशपरम्परा। // 320 // c SCORNERACK श्रमणभावं, असामान्यं-अनन्यसाधारणं, देवानन्देव-भगवदाद्यजननीब्राह्मणीव, कृत्वा निर्दलितघातिकर्मा केवलमुत्पाद्य च जयन्ती भवघातिकर्महरणात् शिवमचलमनुत्तरं प्राप्ता // भगवतीद्वादशशताव द्वितीयोद्देशात् प्रकरणमेतत् खपरोभयस्मरणार्थमुद्धृतं मानसूरिभिः, अवयवे समुदायोपचारात् श्रीमानतुंगसूरिभिरित्यर्थः।। आमूलान् मधुरोध गच्छगहने तापापहारप्रभुः, नित्यानन्दसुपर्वभिः परिचितः स्वर्गश्रिया राजितः / प्राग्वाटान्वय इक्षुवाटसुभगो वृद्धिं परां प्रापितो, यः पूज्यैः संवररसधाराध्वनाऽप्युनतैः // 1 // शिष्यप्रशिष्यैः प्रभूतैः यदीयैर्गच्छो वटो वा ववृधे प्ररोहैः। तस्मिन् बृहनामनि मूलकल्पाः श्रीसर्वदेवाभिधसूरयस्ते // 2 // बभूवुरुत्सर्पिगणाधिपत्याः श्रीगौतमस्यानुकृतिं दधानाः। सत्वाहितवान्ततया प्रसिद्धसौभाग्यलक्ष्म्याऽच्युतकीर्तिभाजः॥३॥ तत्पट्टे प्रथिते सुवर्णघटिते कल्याणकुम्भोपमाः, श्रीमन्तो जयसिंहमूरिगुरवः सिद्धान्तदुग्धार्णवाः / दत्तो यैर्विधिमार्गदर्शनविधावादेशदीपांकुरः, शिष्याणां विनयकतानमनसामाचार्यलक्ष्मीभृताम् // 4 // श्रीमच्चन्द्रकुलोदयाद्रिशिखरोसाः सुधांशुश्रियः, श्रीचन्द्रप्रभसूरयो जिनवचःक्षीरार्णवोल्लासिनः। मोहध्वान्तमपास्य भव्यकुमुदोदोधास्ततस्तेऽभवन् , यत्कीर्तिवलीकरोति भुवनं ज्योत्स्नातुलां बिभ्रती // 5 // तैर्दत्तामुपलभ्य निर्मलकलां श्रीधर्मघोषप्रभुः, भास्वांस्तीव्रतपोप्रतापकलितो जज्ञे दधद्विस्मयम् / नानादृप्तकुतीथितारकरूचिव्यासप्रहाणोधतो, मायद्वादिकुशीलकौशिकमदोद्रेकापहारक्षमः॥६॥ आदिष्टा जयसिंहमूरिभिरमी चात्मीयशिष्योत्तमा, | विख्याता जगति क्षमाधरशिरोलंकारलीलास्पृशः / पूज्याः शीलगणाहया गणभृतो येऽखंडवृतोदया, निन्युश्चंद्र इव प्रकाशपदवी पूर्णामिमां पूर्णिमाम् // 7 // गच्छेऽस्मिन् प्रसुते थमानुगगुणैः शाखामिरभ्युमते, येषां कुन्दसमुज्वलेन यशसा P 320 //

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338