Book Title: Jayanti Charitram
Author(s): Malayprabhsuri, Vijayakumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text
________________ // 321 मलयप्रम सूरिवर्णनम् / AGROGRESSAGARACT पुष्पायितं सर्वतः / तद्गन्धग्रहणाग्रहकरसिका भव्यालयोऽहनिशं, संगीतं प्रथयन्ति संमदरसस्यापानतः स्वेच्छया // 8 // चंचचंद्रकुले चरित्रनृपतेः श्रीराजधान्यामिह, प्रासादेषु महाव्रतेषु सुदुरारोहाग्रभागेष्वियं / येषां कीर्तिरमन्दमन्दरपरिभ्रांतिक्रमोल्लासितक्षीराम्भोधिविलोलवीचिरूचिरा नूनं पताकावली // 9 // यद्दीक्षा सुकृतोदयेन कृतिनां दाक्षायणी नायका, ज्योत्स्नैव प्रमदं विकाश्य कुमुदं दूरे रजांस्यऽस्यति / संतापं हरते गुणोघमनघं दुग्धोदधिं वर्धयत् , यसात्संवरवीचिसंचयवशात्मुक्तात्मलामो भवेत् // 10 // सिंहस्यापि लघोः क्रमेण भविता शौर्य करींद्रापहं, बालस्यापि रवेर्महः प्रतिदिनं दृष्टं प्रतापावहं / एवं ज्ञानदृशा विभाव्य वयसि स्वल्पेऽपि तैः श्रीमतां, येषां शीलगणाभिधैः स्वगुरूभिश्चक्रे पदस्थापना // 11 // तेषां चिरं गच्छपतित्वमाजा श्रीमानतुंगामिधमरिराजाम् / शिष्या बभूवुर्गुणदिव्यरत्नरत्नाकरा वृत्तधरा धरित्र्याम् // 12 // तेषु श्रीमलयप्रमाख्यगणभृत् शाखाधिराजोऽजनि, ज्ञानेंदयशलशृंगसुभगोऽनुलंध्यमानोअतिम् / ख्यातो यः सहशेषमूरिमिरिह स्वीयैः क्षमामंडले, सूर्यो द्वादशमूर्तितामधिगतो भव्यांबुजबोधकः // 13 / / एवं गुरूपर्वकर्मसंबंधे जयति श्रीवीरजिनतीर्थे / श्रीमानतुंगगुरुभिः कृते जयंत्या महासत्याः // 14 // प्रश्नोत्तरप्रकरणे परिवाराभ्यर्थने स्वगुरुमक्त्या। अविभक्तधर्मचंद्रा | भिधगणिना भागिनेयेन // 15 // भणितैः श्रीमलयप्रभसूरिभिरेषा विचित्रदृष्टांतैः। संवेगाय यथामति जगति जयंतीकथा प्रथिता // 16 // हंसोऽयं गगने प्रभातसुखतः क्रीडासरस्यन्वहं, यावत्साण्डतमिस्रसैवलमलं रे व्युदस्य क्षणात् / धत्ते सर्वदिशा सुखांबुजवने संचारलीलायितं, संतोष सुधियां ददात्वविकलं तावज्जयन्तीकथा // 17 // द्वादशवर्षशतेषु | श्रीविक्रमतो गतेषु षष्टितमे / वर्षे ज्येष्ठे मासे श्रवणमे कृष्णपंचम्याम् // 18 // जीवादिविषयसंशयतमोपहारेकतरणिरुचिरुचिरा / // 3

Page Navigation
1 ... 332 333 334 335 336 337 338