Book Title: Jayanti Charitram
Author(s): Malayprabhsuri, Vijayakumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 336
________________ पर्यन्ता CASTARA लम्याऽगण्यवरेण्यपुण्यनिवहा या चैत्यकृत्यादिमि नास्थानपुरादिधार्मिकसमाप्रख्यातनामा च या // 11 // ज्ञानं मोहमहांधकारदलने रत्नप्रदीपायते, ज्ञानं दुर्गतिदुर्गकूपपतने हस्तावलंबायते / गंभीरे भववारिधौ भवभृतां ज्ञानं सुपोतायते, ज्ञानं शिर्वादकामितवस्तुलामविषये सत्कामधेनूयते // 12 // इत्येवं शुभदेशनां बहुविधां श्रुत्वा गुरूणां मुखादेषा दोषपरांग्मुखी 15 प्रकटनम् / जिनमते रक्ता विरक्ता भवे / सप्तक्षेत्रनिजार्थबीजवपनासक्ता विशेषात्पुनर्नानापुस्तकलेखने कृतमति उरिह श्राविका // 13 // इतः चतभिस्संबंधः / श्रीशीलगणपूरीशपूज्यपट्टप्रतिष्ठितः / बाल्यादपि महापुण्यश्रेण्या नित्यमधिष्ठितैः // 14 // श्रीमानतुंगमरिभिराराध्यैः सूत्रयत्जयंताख्यम् / प्रकरणमकारि शुभदं भगवत्यंगान्मनोहारि // 15 // तस्योपरि गुरूभक्त्या विदधे सधियां मनोरमा वृत्तिः। श्रीमलयप्रभसूरिभिरिह या पूज्यैः प्रसन्नतमैः // 16 // तामिह सा नाऊका ज्ञानाराधनधिया मगुरुमक्या / लेखितवती गुणवती महासती शुद्धशुभभावा // 17 // यावत्चारुमरीचिसंचयचिते चंद्रार्कयोमण्डले, राजेते गगनश्रिये मणिमये दिव्ये चलकुंडले / ताराश्रेणिरियं पुनः सुकुसुमालंकारशोभावहा, तावत्पुस्तकमेतद् अद्भुततम व्याख्यायतां मरिमिः॥१८॥ स्वस्तिश्रीविक्रमनरेंद्रतः संवत् 1261 वर्षे आश्विन वदि 7 रखौ पुष्य नक्षत्रे शुभयोगे श्रीमदणहिलपाटके महाराजाधिराजश्रीमीमदेवकल्याणविजयिराज्ये प्रवर्तमाने श्रीप्राग्वाटनातीयश्रेष्ठिधवलमरूपुच्या ठ० नाउश्राविकया आत्मश्रेयोथै पंडितमुंजालहस्तेन मंकृशिकाखाने जयंतीवत्तिपुस्तकं लेखयित्वा श्रीअजितदेवसूरीणां निजभक्या समर्पितमिति // शुभं भवतु // P // 323 // खरीणां निजमच्या साविकया आत्मश्रेयो)

Loading...

Page Navigation
1 ... 334 335 336 337 338