Book Title: Jambu Swami Ras Tatha Bar Vratni Tipno Ras
Author(s): Keshavlal Premchand Modi
Publisher: Shakarchand Kalidas Mehta

View full book text
Previous | Next

Page 82
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४०॥ (१८) કરે ક્રિયારૂચિ અતિઘણી, સુવિહિતમુનિમુખે સાર ॥3॥ માંડી નાંદિ દેવ વાંદિને, આણ અધિક આનંદ; સવિ સાથે તે ઉપશામે, પ્રથમ કક્ષાયને ॥अथ समकितनो आखावोः लिखी बा अहन्नं भंते तुह्माणं समीवे मिच्छताओ पडिक्कमामि समत्तं उ. पसंपज्जामि तंजहा दबओ खित्तओ कालओ भावो तत्थ दबओ मिच्छत्तकारणाई पडिकमामि समत्तकारणाई उवसंपज्जामि नो से कप्पइ अज्झप्पभिइ अन्नउत्थिए अन्नउत्थियदेवयाणि अन्नउत्थियपरिग्गहियाणि अरिहंते वा अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुचि अणालित्ताएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा खित्तओ णं इत्थ वा अन्नत्य वा कालोणं जावज्जीवाए भावओ णं जावगहेणं न गहिज्जामि जावछलेणं न छलिजामि जावसनिवारणं नाभिभविज्जामि जावअन्नेण वा केणवि. रोगाकायंकाइएण एस परिणामो न परिवडइ. ताव में एयं सम्मईसणं णण्णत्थ रायामिओगेणं गणाभिओगेणं बलाभिओगेणं देवाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं अन्न. वोसिरामि अरिहंत्रो मह देवो, जावजीवं सुसाहुणो गुरुणो । जिणपन्नत्तं तत्तं, इय सम्मसं मए गहियं १ इति दंडकः॥ થિર ચઢતે મને, વ્રત આણે નિજ અંગ; પણ અણુવ્રત ત્રિણ ગુણવ્રત, શિક્ષાવ્રત ચઉ ભંગ ॥४ ॥ ॥ २७॥ (मे छिी हि सभी से शी.) મૂલ પ્રાણ અતિપાતનું વિરમણ, પ્રથમ અણુવ્રત ધારું; નિરપરાધ નિરપેક્ષ સંક૯પી, ત્રસમાણી નવિ મારૂં સુગુરૂજી પ્રથમ અણુવ્રત પાળું, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99