Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia

View full book text
Previous | Next

Page 17
________________ (७) वस्तुतस्तु अर्द्धमागधीशब्दोन भाषाश्रितः किन्तु देशाश्रितः, तथाहि- मगधदेशस्याईम मगधः, अाईमगधस्य भाषा अर्द्धमागधी शूरसेनमगध्देशयोरन्तरालप्रदेशे या भाषाभाष्यमाणाऽऽसीत्साऽर्द्धमागधी। यदुक्तं निशीथचूर्णीश्रीजिनदासमहत्तरेण "मगहद्धविसयभासानिबद्धं अद्धमागह" श्रीमार्कर डे. यमहर्षिणा प्राकृतसर्वस्वे तदेवोतं-"शौरसेन्या अदूरत्वादियमेवार्द्धमागधी' अर्थात् शूरसेनदेशस्य भाषा शौरसेनी, मगधदेशस्य भाषा मागधी,मगधशूरसेनमध्यभागस्य भाषाऽर्द्धमागधी । पालीभाषावत् स्वतंत्रेयं भाषा । बहुलांशेन पालीसंदृशा स्वल्पांशेन भिन्ना। पालीभाषायां यथा बौद्धसाहित्यं तथाऽर्द्धमागधीभाषायां जैनधर्मस्य पुरातनसाहित्यं । पालीभाषानिबद्धं बौद्धसाहित्यं यथाऽद्यावधिपालीभाषायामेवावतिष्ठते तथाऽर्द्धमागधीनिबद्धं जैनसाहित्यमद्यपर्यन्तं तस्यामेव भाषायामवतिष्ठते । भेदस्त्वयं यहोद्धस्त्राणां टीका अपि पालीभाषायामेवासन् तेन तस्या अद्यावधि तथैव प्रचारो. ऽनेकानि च व्याकरणानि विद्यन्ते ऽद्धमागधीभाषायां जैनसूत्राणां टीका न निर्मिता जैनाचार्येस्तेन तस्याः प्रचारोन तथा नापि तस्या एकमपि व्याकरणं विद्यते । ___यत्तु भरतेनोक्तं राक्षसीष्ठिचेटानुकादेरर्द्धमागधी' यथा अजविणोशामिणीए हिलियादेवीए पुश्नघडुक्क अशोए ण उवशमदि"इयं नाटकादिषु प्रयुक्ताईमागधी जैनसाहित्यनिघद्धार्द्धमागधीतोऽतीव भिन्नाऽर्वाचीन च स्पष्टतया प्रतीयते। तथा च मागधीवर्द्धमागध्यपि प्राचीनाऽर्वाचीनेति भेदव्यमापन्ना। चत । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 328