Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia
View full book text
________________
लक्षणप्रतिपादकानि, कानिचिदनेकभाषालक्षणनिरूपकाणि, मर्वेष्वपि मुख्यतया प्राकृतभाषालक्षणनिरूपणमस्ति । तथा चैतेषु याकरणेषु मत्सु किमर्थ नव्यव्याकररचनाप्रयासः? इनिचेच्यते- एतानि प्राकृतव्याकरणानि प्रायोमहाराष्ट्रीपाकृतभाषाया एव लक्षणानि निरूपयन्ति न तु जैनप्रवचनभाषायाः । प्राकृतलक्षणकारं चण्डं विहायान्येषां व्याकरणकाराणां समये महाराष्ट्रीप्राकृतभाषाया एव प्राधान्येन स्वीकृतत्वाद्यदुक्तं दण्डिना काव्यादर्श(१-३५-)" मराष्ट्राशयांभाषां प्रकृष्टं प्राकृतं वितुः” ताचप्रायः सर्वैरपि महाराष्ट्रीप्राकृतभाषाया मुख्यत्वमङ्गीकृत्य व्याकरगारचना कृता। केवलं चण्डकृतप्राकृतलक्षणे काचित्प्राचीनता विशेपश्च प्रतीयते । नव्याकरणमन्यापेक्षयाऽधिकतरं : वचनभाषामनुसरति, तथापि तदनीव न्यूनं, विभक्तिविधानस्वरविधानव्यानविधाननामकप्रकरणत्रयमात्रप्रदर्शितनवनवतिसूत्रैरेव समाप्तिं गतं कारकसमासतद्धितधात्वादीनां तु तत्र किश्चिदपि विधानं नास्ति । हेमचन्द्रहरिणा यद्यपि वररुचिनिर्मितप्राकृतकाशगतमहाराष्ट्रयपेक्षयाऽऽद्यनकारस्य विकल्पेन नकारावस्थानविय नेनाकारात्परस्योद्वृत्ताकारस्य यश्रुतिविधानेन च प्रवचन भाषाजुमारी कश्चिद्विशेषो निवेशितः । विशेषमेनमनुलक्ष्यैव केचित्पश्चात्या विद्वांस एनां जैनमहाराष्ट्रीं कथति नथापि सा प्रवचनभाषात्वं ना. पन्ना प्रव वनप्रयोगाणां केषाश्चित्र निदर्शनेऽपिआर्षप्रयोगा अनियन्त्रिता इति मत्वा सूरीश्वरेण तेषामुपेक्षा कृता न तेषां सर्वेषां लक्षणानि विरचितानि । बौद्ध साहित्य र लमपि पालीभाषायां तडीकाऽपि बुद्धघोषादिभिः पतीभाषाया
Aho ! Shrutgyanam

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 328