Book Title: Jain_Satyaprakash 1957 01
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री. सत्य प्रश [१ : २२ પૂજી ન શકાય તેવાં છે તેને અમે ઉલ્લેખ નથી કર્યો) બીજો નંબર ૪ને ૧૦ ને લેખ ઘસાઈ ગયો છે, ને નં. ૧રને લેખ લાગતો નથી. તેથી બાકીના લેખે નીચે પ્રમાણે છે.
પાષાણનાં બિંબોનાં લેખો नं. २ : सं. १९७६ वर्षे फाल्गुनमासे शुक्लपक्षे तृतीयातिथौ सूर्यवासरे श्रीभद्रावत्यां श्रीचंद्रप्रभबिंबं श्रीतपागच्छाचार्य भट्टारक श्रीजयमुनिसूरिभिः प्रतिष्ठितं श्रीसंघेन च प्रस्थापितं ।
नं. ३ : संवत् १६६७ वर्षे वैशाखवदि २ गुरौ श्रीसुधर्मागच्छे भट्टारकजयकीर्तिसूरि(री)णां उपदेशात् श्रीबुरहानपुरवास्तव्य श्रीश्रीमालज्ञातीय सो० काकासुत सो० नापा सुभार्या हरबाई सुत हमजी भा० अमरादे सुत सो० विमलनानजी xxx स्वपरिवारयुतेन श्रीसुमतिनाथबिंब कारापितं श्रीअंचलगच्छेश आचार्यश्रीकल्याणसागरसूरिप्रतिष्ठितं ॥
नं. ४ : लेख घसाई गयो छे.
नं. ५ : संवत १५४८ वर्षे वैशाख शुद x आचार्य भट्टारकजीश्री xxx सूरिणा प्रतिष्ठित xxxxxx ___ नं. ६ : सं० १६०६ वर्षे माघकृष्ण ५ रखौ साहि० वाहा वावा० उइसवाल ज्ञा० श्रे० दोहला उ० साल्हण श्रे० वागदेवी नाम्ना स्तः श्रीपार्श्वनाथवि० का. प्रतिष्ठित श्रीतपासूरिभिः ।
नं. ७ : संवत् १५४८ वर्षे वैशाखशुदि ३ विजयज(य) चंद्रसूरिराज्ये प्रतिष्ठिता । नं. ८ : सं० १९७६ फा० शुदि ३. रविदिने प्रति० ४।।
नं. ९ : संवत १६६८ वर्षे वैशाखशुदि १ वालो सारंगपुरवासि प्राग्वंशे सं० दीपचंद ॥ भा० ज x पुत्र सं० हापा भा० गोरां० पितृग सं० भागा प्रमुखकुटुम्बयुतेन श्रीवासुपुज्यबिंब कारितं प्रतिष्ठितं तपागच्छाधिराज श्रीविजयसेनसूरिभिः। प्रणत च पं. श्रीकनकविजय ।
नं. १० : लेख घसाइ गयो छे. नं. ११ : सं० १५४८ वर्षे वैशाख शुक्ल ३ विजयजय........... । नं. १२ : लेख नथी लागतो. नं. १३ : सं. १५४८ वर्षे वैशाखशुदि ३ विजय............।
नं. १४ : संवत् १६९६ वर्षे माघवदि १ तिथौ चंद्रवासरे तपागच्छे भ० श्रीविजयदेवसूरिविजयो श्रीमालजातौ शाह पल्ह भार्या रुपा पुत्र बच्छराज ........... ।
१ मुनिश्री. भूवियना मात्मानना लममा (पु. ४८, मा. ४, ५.६५ भा) विजयसेनसून વગેરે જે ઉલેખે છે તે ખરી રીતે ઉપર જણાવ્યું તે પ્રમાણે છે–
૨ પ્રતિમા નંબર ૩, ૧૬ ને ૧૮ ઉપર લેખ પાછલી બાજાએ પાટલી ઉપર છે,
For Private And Personal Use Only